References

RArṇ, 11, 42.2
  tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //Context
RArṇ, 11, 131.1
  kuliśena puṭe dagdhe karṣvagnau tena mardayet /Context
RArṇ, 11, 174.2
  caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //Context
RArṇ, 12, 176.1
  pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet /Context
RArṇ, 12, 217.2
  tat puṭena ca deveśi sindūrāruṇasaṃnibham /Context
RArṇ, 12, 231.2
  niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //Context
RArṇ, 14, 52.2
  bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //Context
RArṇ, 14, 80.1
  puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam /Context
RArṇ, 14, 86.2
  puṭena jāyeta bhasma sindūrāruṇasaṃnibham //Context
RArṇ, 14, 116.1
  mārayedbhūdhare yantre puṭānāṃ saptakena tu /Context
RArṇ, 14, 118.1
  viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /Context
RArṇ, 14, 123.1
  vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa /Context
RArṇ, 14, 128.2
  mārayedbhūdhare yantre puṭānāṃ saptakena tu //Context
RArṇ, 14, 131.1
  āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa /Context
RArṇ, 14, 135.1
  āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare /Context
RArṇ, 14, 140.1
  vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /Context
RArṇ, 15, 42.2
  mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet /Context
RArṇ, 15, 46.1
  bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet /Context
RArṇ, 15, 100.2
  āraṇyopalake devi dāpayecca puṭatrayam //Context
RArṇ, 15, 128.1
  bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /Context
RArṇ, 15, 135.2
  dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 139.3
  divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam //Context
RArṇ, 15, 144.2
  tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet /Context
RArṇ, 15, 152.0
  tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye //Context
RArṇ, 15, 170.2
  ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ //Context
RArṇ, 16, 20.1
  śaṅkhenaivārkadugdhena puṭena śatavāpitam /Context
RArṇ, 16, 31.2
  āraṇyagomayenaiva puṭān dadyāccaturdaśa //Context
RArṇ, 16, 70.2
  mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //Context
RArṇ, 16, 72.1
  anena kramayogeṇa śataṃ dadyāt puṭāni ca /Context
RArṇ, 16, 74.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Context
RArṇ, 16, 75.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Context
RArṇ, 16, 94.2
  puṭeṣu piṣṭikābandho golena nigalena ca //Context
RArṇ, 16, 96.2
  naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet //Context
RArṇ, 17, 33.2
  kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //Context
RArṇ, 17, 36.2
  mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet //Context
RArṇ, 17, 37.2
  mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet //Context
RArṇ, 17, 38.2
  mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet //Context
RArṇ, 17, 69.2
  indragopasamaṃ kalkaṃ puṭayogena jārayet //Context
RArṇ, 17, 138.0
  śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet //Context
RArṇ, 4, 12.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Context
RArṇ, 6, 130.2
  vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam //Context
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Context
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Context