Fundstellen

RArṇ, 11, 38.2
  pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam //Kontext
RArṇ, 12, 184.2
  kapāle mṛttikāṃ nyasya secayet salilena tu //Kontext
RArṇ, 15, 178.2
  tāpyena lohakiṭṭena sikatāmṛnmayena ca //Kontext
RArṇ, 15, 187.2
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //Kontext
RArṇ, 15, 196.1
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /Kontext
RArṇ, 16, 61.3
  pācayenmṛnmaye pātre bhavet kuṅkumasannibham //Kontext
RArṇ, 17, 156.1
  upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca /Kontext
RArṇ, 4, 4.1
  saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam /Kontext
RArṇ, 4, 11.2
  saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi //Kontext
RArṇ, 4, 30.1
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /Kontext
RArṇ, 4, 31.1
  dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /Kontext
RArṇ, 4, 32.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RArṇ, 4, 33.1
  vāsakasya ca pattrāṇi valmīkasya mṛdā saha /Kontext
RArṇ, 4, 35.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RArṇ, 4, 37.1
  tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā /Kontext
RArṇ, 4, 43.2
  mṛdbhāgās tāraśuddhyartham uttamā varavarṇini //Kontext
RArṇ, 6, 98.2
  meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ //Kontext
RArṇ, 6, 100.2
  kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ //Kontext
RArṇ, 7, 28.0
  mṛttikāguḍapāṣāṇabhedato rasakastridhā //Kontext
RArṇ, 7, 29.1
  pītastu mṛttikākāro mṛttikārasako varaḥ /Kontext
RArṇ, 7, 29.1
  pītastu mṛttikākāro mṛttikārasako varaḥ /Kontext
RArṇ, 7, 102.1
  mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā /Kontext