Fundstellen

RCūM, 11, 44.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Kontext
RCūM, 14, 148.3
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /Kontext
RCūM, 15, 15.1
  tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /Kontext
RCūM, 3, 10.2
  mūṣāmṛttuṣakārpāsavanopalapiṣṭakam //Kontext
RCūM, 3, 12.1
  kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca /Kontext
RCūM, 5, 25.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Kontext
RCūM, 5, 39.1
  tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Kontext
RCūM, 5, 44.2
  sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca //Kontext
RCūM, 5, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Kontext
RCūM, 5, 64.1
  prādeśamātranalikā mṛdāliptasusaṃdhikā /Kontext
RCūM, 5, 73.2
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //Kontext
RCūM, 5, 82.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 95.1
  atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ /Kontext
RCūM, 5, 97.2
  upādānaṃ bhavettasyā mṛttikā lohameva ca //Kontext
RCūM, 5, 100.1
  mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /Kontext
RCūM, 5, 101.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Kontext
RCūM, 5, 102.2
  laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi //Kontext
RCūM, 5, 103.1
  mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RCūM, 5, 104.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /Kontext
RCūM, 5, 106.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 109.2
  vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //Kontext
RCūM, 5, 110.1
  gāraśca mṛttikātulyaḥ sarvairetair vimarditā /Kontext
RCūM, 5, 111.2
  mṛt tayā lepitā mūṣā kṣitikhecaralepitā //Kontext
RCūM, 5, 113.1
  tattadviḍamṛdodbhūtā tattadviḍavilepitā /Kontext
RCūM, 5, 114.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 128.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena hi //Kontext
RCūM, 5, 136.2
  mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //Kontext
RCūM, 5, 141.1
  kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /Kontext
RCūM, 9, 2.2
  iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā //Kontext