References

BhPr, 2, 3, 189.1
  taddevakusumacandanakastūrīkuṅkumair yuktam /Context
RCint, 5, 12.1
  kṛṣṇāguruśca kastūrī vandhyākarkoṭakīdvayī /Context
RCint, 8, 22.2
  jātīphalaṃ śoṣaṇam indrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ //Context
RHT, 15, 12.1
  kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ /Context
RMañj, 6, 280.2
  melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ //Context
RMañj, 6, 293.1
  kastūrīvyoṣakapūraiḥ kaṅkolailālavaṃgakam /Context
RPSudh, 2, 51.1
  kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam /Context
RRÅ, V.kh., 18, 7.1
  kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /Context
RRÅ, V.kh., 18, 9.1
  kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /Context
RRÅ, V.kh., 19, 101.1
  tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /Context
RRÅ, V.kh., 19, 107.2
  niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet //Context
RRÅ, V.kh., 19, 108.2
  kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane //Context
RRÅ, V.kh., 19, 112.1
  kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet /Context
RRÅ, V.kh., 19, 112.2
  cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet //Context
RRÅ, V.kh., 19, 113.2
  kastūrīmadanākārā kiṃcitkāryā prayatnataḥ //Context
RRÅ, V.kh., 19, 114.3
  kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet //Context
RRÅ, V.kh., 19, 114.3
  kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet //Context
RRÅ, V.kh., 19, 120.1
  kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /Context
RRÅ, V.kh., 19, 125.2
  prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā //Context
RRÅ, V.kh., 3, 79.2
  kṛṣṇāguru ca kastūrī vandhyākarkoṭakī samam //Context
ŚdhSaṃh, 2, 12, 146.2
  paścānmṛgamadaś candratulasīrasabhāvitaḥ //Context
ŚdhSaṃh, 2, 12, 264.2
  kastūrī vyoṣakarpūrakaṅkolailālavaṅgakam //Context
ŚdhSaṃh, 2, 12, 272.2
  mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet //Context