Fundstellen

ÅK, 1, 26, 93.2
  kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ //Kontext
ÅK, 1, 26, 224.2
  koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet //Kontext
BhPr, 2, 3, 7.1
  golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe /Kontext
BhPr, 2, 3, 23.1
  koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet /Kontext
BhPr, 2, 3, 33.1
  bhāṇḍe vitastigambhīre madhye nihitakūpike /Kontext
BhPr, 2, 3, 49.1
  dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ /Kontext
RAdhy, 1, 196.1
  kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /Kontext
RAdhy, 1, 276.3
  tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet //Kontext
RAdhy, 1, 283.2
  nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //Kontext
RAdhy, 1, 286.1
  kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /Kontext
RAdhy, 1, 289.1
  sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā /Kontext
RAdhy, 1, 292.2
  tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //Kontext
RAdhy, 1, 306.2
  kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //Kontext
RAdhy, 1, 314.2
  teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet //Kontext
RAdhy, 1, 397.2
  mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet //Kontext
RArṇ, 11, 122.2
  kandodare sūraṇasya taṃ vinikṣipya sūtakam /Kontext
RArṇ, 11, 194.2
  padmayantre niveśyātha kīlaṃ dattvā sureśvari //Kontext
RArṇ, 6, 27.2
  mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet /Kontext
RArṇ, 6, 108.1
  mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /Kontext
RArṇ, 6, 109.1
  eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 115.1
  mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /Kontext
RArṇ, 8, 29.3
  vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet //Kontext
RCint, 3, 26.1
  saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /Kontext
RCint, 7, 86.2
  mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //Kontext
RCint, 8, 50.1
  ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /Kontext
RCūM, 10, 45.1
  śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca /Kontext
RCūM, 10, 76.2
  nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //Kontext
RCūM, 10, 77.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Kontext
RCūM, 10, 122.2
  yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //Kontext
RCūM, 14, 200.1
  kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /Kontext
RCūM, 4, 46.2
  mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //Kontext
RCūM, 4, 64.2
  nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca //Kontext
RCūM, 4, 113.1
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ /Kontext
RCūM, 4, 114.1
  rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /Kontext
RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Kontext
RCūM, 5, 68.1
  vitastipramitotsedhāṃ tatastatra niveśayet /Kontext
RCūM, 5, 77.2
  pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ //Kontext
RCūM, 5, 89.2
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //Kontext
RCūM, 5, 118.1
  vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam /Kontext
RCūM, 5, 149.1
  krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet /Kontext
RHT, 16, 22.1
  sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā /Kontext
RKDh, 1, 1, 49.2
  uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet //Kontext
RKDh, 1, 1, 50.2
  jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //Kontext
RKDh, 1, 1, 55.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Kontext
RKDh, 1, 1, 58.2
  kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /Kontext
RMañj, 3, 26.1
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /Kontext
RMañj, 3, 26.1
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /Kontext
RMañj, 3, 28.2
  matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Kontext
RMañj, 3, 45.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RMañj, 6, 8.2
  mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet //Kontext
RMañj, 6, 29.2
  bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye //Kontext
RMañj, 6, 38.1
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /Kontext
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Kontext
RMañj, 6, 304.2
  pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //Kontext
RMañj, 6, 334.1
  ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet /Kontext
RPSudh, 10, 21.1
  vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam /Kontext
RPSudh, 2, 14.1
  vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet /Kontext
RPSudh, 2, 40.1
  lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham /Kontext
RPSudh, 4, 15.1
  saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ /Kontext
RPSudh, 4, 39.1
  sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam /Kontext
RRÅ, R.kh., 4, 12.2
  śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet //Kontext
RRÅ, R.kh., 4, 19.1
  taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet /Kontext
RRÅ, R.kh., 5, 11.2
  ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Kontext
RRÅ, R.kh., 5, 13.1
  ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /Kontext
RRÅ, R.kh., 5, 24.1
  gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Kontext
RRÅ, R.kh., 5, 32.1
  tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /Kontext
RRÅ, R.kh., 5, 47.1
  tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /Kontext
RRÅ, R.kh., 5, 48.1
  kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 6, 36.2
  yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 7, 5.1
  tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /Kontext
RRÅ, R.kh., 7, 26.0
  punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati //Kontext
RRÅ, R.kh., 8, 14.2
  piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 18.1
  adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /Kontext
RRÅ, R.kh., 8, 27.2
  liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 29.2
  amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet //Kontext
RRÅ, R.kh., 8, 35.2
  ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //Kontext
RRÅ, R.kh., 8, 36.2
  liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet //Kontext
RRÅ, R.kh., 8, 40.2
  ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ //Kontext
RRÅ, R.kh., 8, 42.2
  haridrāgolake kṣiptvā golaṃ hayapurīṣake //Kontext
RRÅ, R.kh., 8, 56.1
  tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, R.kh., 8, 63.1
  tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /Kontext
RRÅ, R.kh., 8, 79.2
  jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //Kontext
RRÅ, R.kh., 8, 83.2
  golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu //Kontext
RRÅ, R.kh., 8, 98.2
  ruddhvā gajapuṭe pakvaṃ pūrvasaṃkhyā mṛto bhavet //Kontext
RRÅ, R.kh., 8, 99.2
  tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 11, 30.1
  lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /Kontext
RRÅ, V.kh., 16, 64.1
  kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /Kontext
RRÅ, V.kh., 17, 12.1
  tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet /Kontext
RRÅ, V.kh., 17, 13.2
  tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //Kontext
RRÅ, V.kh., 18, 155.1
  taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /Kontext
RRÅ, V.kh., 19, 26.2
  nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet //Kontext
RRÅ, V.kh., 19, 27.1
  udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /Kontext
RRÅ, V.kh., 19, 53.2
  chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //Kontext
RRÅ, V.kh., 19, 132.2
  ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet //Kontext
RRÅ, V.kh., 2, 19.1
  gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Kontext
RRÅ, V.kh., 2, 20.2
  vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet /Kontext
RRÅ, V.kh., 2, 20.2
  vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet /Kontext
RRÅ, V.kh., 2, 22.2
  dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet //Kontext
RRÅ, V.kh., 2, 23.1
  vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 2, 24.2
  jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //Kontext
RRÅ, V.kh., 2, 27.1
  tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /Kontext
RRÅ, V.kh., 2, 34.2
  tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //Kontext
RRÅ, V.kh., 2, 37.1
  golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /Kontext
RRÅ, V.kh., 2, 40.2
  pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //Kontext
RRÅ, V.kh., 3, 29.1
  tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /Kontext
RRÅ, V.kh., 3, 30.2
  tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //Kontext
RRÅ, V.kh., 3, 33.2
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 35.2
  kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 3, 36.2
  tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 3, 37.1
  secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /Kontext
RRÅ, V.kh., 3, 39.1
  kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /Kontext
RRÅ, V.kh., 3, 41.1
  snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /Kontext
RRÅ, V.kh., 3, 43.1
  kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /Kontext
RRÅ, V.kh., 3, 49.1
  mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /Kontext
RRÅ, V.kh., 3, 50.2
  ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //Kontext
RRÅ, V.kh., 3, 51.1
  mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat /Kontext
RRÅ, V.kh., 3, 51.2
  punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //Kontext
RRÅ, V.kh., 3, 52.2
  piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //Kontext
RRÅ, V.kh., 3, 54.2
  tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //Kontext
RRÅ, V.kh., 3, 57.2
  tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //Kontext
RRÅ, V.kh., 3, 59.1
  eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /Kontext
RRÅ, V.kh., 3, 112.2
  ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ //Kontext
RRÅ, V.kh., 3, 119.1
  amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 3, 120.1
  jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /Kontext
RRÅ, V.kh., 3, 122.2
  liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet //Kontext
RRÅ, V.kh., 3, 124.1
  ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet /Kontext
RRÅ, V.kh., 3, 126.1
  ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet /Kontext
RRÅ, V.kh., 4, 5.2
  nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam //Kontext
RRÅ, V.kh., 4, 33.1
  nikṣipetsūraṇe kande kṣīrakandodare tathā /Kontext
RRÅ, V.kh., 4, 39.1
  lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /Kontext
RRÅ, V.kh., 4, 43.1
  taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ /Kontext
RRÅ, V.kh., 4, 44.2
  vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 4, 50.1
  kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet /Kontext
RRÅ, V.kh., 4, 51.1
  ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet /Kontext
RRÅ, V.kh., 4, 52.2
  ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet //Kontext
RRÅ, V.kh., 4, 66.2
  ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //Kontext
RRÅ, V.kh., 4, 74.1
  ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 4, 76.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 83.2
  prathamaṃ samakalkena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 4, 85.1
  rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /Kontext
RRÅ, V.kh., 4, 86.2
  ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 86.2
  ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 88.1
  liptvā ruddhvā puṭe pacyātpunastenaiva mardayet /Kontext
RRÅ, V.kh., 4, 89.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 92.1
  yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet /Kontext
RRÅ, V.kh., 4, 92.2
  tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 4, 95.1
  śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 4, 95.2
  patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 4, 113.2
  tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 4, 115.2
  ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 124.2
  tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 4, 125.2
  pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //Kontext
RRÅ, V.kh., 4, 134.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 142.1
  ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 4, 150.1
  rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /Kontext
RRÅ, V.kh., 4, 151.2
  ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 151.2
  ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 154.1
  ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /Kontext
RRÅ, V.kh., 4, 154.2
  madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //Kontext
RRÅ, V.kh., 4, 158.1
  ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /Kontext
RRÅ, V.kh., 4, 162.1
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 7, 35.1
  pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet /Kontext
RRÅ, V.kh., 7, 35.2
  pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet //Kontext
RRÅ, V.kh., 7, 38.1
  nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /Kontext
RRÅ, V.kh., 9, 62.1
  śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /Kontext
RRS, 10, 52.1
  krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet /Kontext
RRS, 11, 104.1
  niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /Kontext
RRS, 11, 106.2
  liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram //Kontext
RRS, 2, 34.2
  śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca //Kontext
RRS, 2, 125.2
  nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //Kontext
RRS, 2, 128.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Kontext
RRS, 2, 156.1
  vṛntākamūṣikāmadhye nirudhya guṭikākṛtim /Kontext
RRS, 2, 157.1
  yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /Kontext
RRS, 3, 79.1
  upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /Kontext
RRS, 3, 88.2
  praveśya jvālayedagniṃ dvādaśapraharāvadhi /Kontext
RRS, 3, 131.1
  pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /Kontext
RRS, 4, 65.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RRS, 4, 70.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /Kontext
RRS, 5, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca //Kontext
RRS, 5, 54.2
  tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //Kontext
RRS, 5, 57.2
  samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /Kontext
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Kontext
RRS, 5, 116.1
  ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /Kontext
RRS, 5, 128.1
  ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /Kontext
RRS, 5, 211.3
  ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //Kontext
RRS, 5, 221.2
  nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //Kontext
RRS, 5, 229.1
  nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /Kontext
RRS, 9, 4.1
  tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /Kontext
RRS, 9, 7.2
  ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet //Kontext
RRS, 9, 14.1
  bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /Kontext
RRS, 9, 47.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext
RRS, 9, 68.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Kontext
RSK, 1, 40.1
  vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet /Kontext
RSK, 2, 52.1
  lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam /Kontext
ŚdhSaṃh, 2, 12, 150.2
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //Kontext
ŚdhSaṃh, 2, 12, 154.2
  dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //Kontext
ŚdhSaṃh, 2, 12, 231.2
  vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //Kontext