References

RAdhy, 1, 215.1
  saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ /Context
RAdhy, 1, 312.1
  sadvajrāṇi mriyante ca sukhasādhyāni niścitam /Context
RArṇ, 10, 28.2
  krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet //Context
RArṇ, 12, 63.1
  bhastrāphūtkārayuktena dhāmyamānena naśyati /Context
RArṇ, 17, 165.1
  yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /Context
RArṇ, 7, 9.2
  saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam /Context
RCint, 6, 39.1
  capalena vinā lauhaṃ yaḥ karoti pumāniha /Context
RCūM, 14, 189.1
  dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret /Context
RHT, 10, 9.2
  gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam //Context
RHT, 16, 8.1
  piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ /Context
RRÅ, V.kh., 14, 69.2
  krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 14, 76.2
  krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 14, 88.3
  krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 15, 71.2
  krāmaṇena samāyuktaṃ koṭibhāgena vedhayet /Context
RRÅ, V.kh., 15, 111.2
  krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ //Context
RRÅ, V.kh., 15, 114.1
  krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 16, 54.1
  yojayellakṣabhāgena caṃdrārke drāvite tu tam /Context
RRÅ, V.kh., 18, 62.0
  krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 18, 96.2
  krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet //Context
RRS, 11, 80.1
  yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /Context