References

RCūM, 10, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /Context
RCūM, 10, 38.1
  piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /Context
RCūM, 10, 39.2
  mardane mardane samyak śoṣayedraviraśmibhiḥ //Context
RCūM, 10, 43.1
  golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /Context
RCūM, 10, 89.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Context
RCūM, 10, 119.1
  liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /Context
RCūM, 11, 44.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Context
RCūM, 11, 47.1
  balinālipya yatnena trivāraṃ pariśoṣayet /Context
RCūM, 11, 110.2
  śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //Context
RCūM, 12, 36.1
  viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam /Context
RCūM, 12, 38.1
  nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /Context
RCūM, 14, 108.1
  śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ /Context
RCūM, 14, 141.2
  viśoṣya paricūrṇyātha samabhāgena yojayet //Context
RCūM, 14, 193.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Context
RCūM, 16, 23.2
  viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //Context
RCūM, 4, 63.1
  agniṃ prajvālya soṣṇena kāñjikena praśoṣayet /Context
RCūM, 4, 67.1
  sakāñjikena saṃveṣṭya puṭayogena śoṣayet /Context
RCūM, 5, 37.1
  tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /Context