References

RCint, 3, 55.2
  vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam //Context
RCint, 4, 6.1
  cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /Context
RCint, 4, 7.1
  piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /Context
RCint, 4, 13.1
  yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /Context
RCint, 4, 18.1
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /Context
RCint, 7, 22.1
  śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /Context
RCint, 8, 67.2
  tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane //Context
RCint, 8, 133.1
  tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /Context