References

BhPr, 2, 3, 13.1
  nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam /Context
BhPr, 2, 3, 16.2
  saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ //Context
BhPr, 2, 3, 101.1
  ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ /Context
BhPr, 2, 3, 140.1
  evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /Context
BhPr, 2, 3, 170.2
  vilipya parito vaktre mudrāṃ dattvā viśoṣayet //Context
BhPr, 2, 3, 186.1
  saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet /Context
BhPr, 2, 3, 186.1
  saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet /Context
BhPr, 2, 3, 186.2
  samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet //Context
BhPr, 2, 3, 194.1
  mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet /Context
BhPr, 2, 3, 211.1
  kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet /Context
RAdhy, 1, 44.2
  śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet //Context
RAdhy, 1, 396.2
  svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā //Context
RAdhy, 1, 408.1
  rāhayitvātha saṃśoṣyaṃ cātape punaḥ /Context
RArṇ, 10, 58.2
  evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //Context
RArṇ, 15, 99.2
  lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ //Context
RArṇ, 17, 48.2
  vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ //Context
RArṇ, 7, 122.2
  śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //Context
RCint, 3, 55.2
  vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam //Context
RCint, 4, 6.1
  cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /Context
RCint, 4, 7.1
  piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /Context
RCint, 4, 13.1
  yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /Context
RCint, 4, 18.1
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /Context
RCint, 7, 22.1
  śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /Context
RCint, 8, 67.2
  tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane //Context
RCint, 8, 133.1
  tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /Context
RCūM, 10, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /Context
RCūM, 10, 38.1
  piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /Context
RCūM, 10, 39.2
  mardane mardane samyak śoṣayedraviraśmibhiḥ //Context
RCūM, 10, 43.1
  golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /Context
RCūM, 10, 89.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Context
RCūM, 10, 119.1
  liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /Context
RCūM, 11, 44.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Context
RCūM, 11, 47.1
  balinālipya yatnena trivāraṃ pariśoṣayet /Context
RCūM, 11, 110.2
  śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //Context
RCūM, 12, 36.1
  viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam /Context
RCūM, 12, 38.1
  nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /Context
RCūM, 14, 108.1
  śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ /Context
RCūM, 14, 141.2
  viśoṣya paricūrṇyātha samabhāgena yojayet //Context
RCūM, 14, 193.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Context
RCūM, 16, 23.2
  viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //Context
RCūM, 4, 63.1
  agniṃ prajvālya soṣṇena kāñjikena praśoṣayet /Context
RCūM, 4, 67.1
  sakāñjikena saṃveṣṭya puṭayogena śoṣayet /Context
RCūM, 5, 37.1
  tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /Context
RHT, 6, 6.1
  itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ /Context
RKDh, 1, 1, 49.1
  ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ /Context
RKDh, 1, 1, 56.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet //Context
RKDh, 1, 1, 163.2
  saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //Context
RKDh, 1, 1, 178.1
  śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /Context
RMañj, 2, 24.2
  saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet //Context
RMañj, 3, 36.1
  śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet /Context
RMañj, 4, 13.1
  śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /Context
RMañj, 6, 14.1
  sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /Context
RMañj, 6, 30.1
  śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike /Context
RMañj, 6, 68.2
  pūrayetkupikāṃ tena mudrayitvā viśoṣayet //Context
RMañj, 6, 69.1
  saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet /Context
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Context
RMañj, 6, 163.1
  etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /Context
RMañj, 6, 186.2
  mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye //Context
RMañj, 6, 218.2
  viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Context
RMañj, 6, 230.2
  dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape //Context
RMañj, 6, 244.1
  paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet /Context
RMañj, 6, 255.1
  saptadhā śoṣayitvātha dhattūrasyaiva dāpayet /Context
RMañj, 6, 258.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /Context
RPSudh, 2, 33.2
  kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //Context
RPSudh, 2, 94.1
  mardayetkanyakādrāvair dinamekaṃ viśoṣayet /Context
RPSudh, 3, 20.1
  dinamitaṃ suvimardya ca viśoṣayet /Context
RPSudh, 3, 28.1
  upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām /Context
RPSudh, 3, 31.2
  tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //Context
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Context
RPSudh, 3, 61.1
  rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /Context
RPSudh, 3, 64.1
  pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /Context
RPSudh, 4, 14.2
  purāmbubhasmasūtena lepayitvātha śoṣayet //Context
RPSudh, 5, 126.2
  nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset //Context
RPSudh, 7, 28.1
  subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /Context
RPSudh, 7, 33.2
  nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam //Context
RRÅ, R.kh., 2, 45.1
  śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca /Context
RRÅ, R.kh., 4, 8.2
  kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet //Context
RRÅ, R.kh., 4, 9.1
  śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /Context
RRÅ, R.kh., 4, 12.1
  śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham /Context
RRÅ, R.kh., 4, 18.2
  sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet //Context
RRÅ, R.kh., 4, 34.2
  liptam aṅgulamānena sarvataḥ śoṣya golakam //Context
RRÅ, R.kh., 5, 41.1
  matkuṇānāṃ tu raktena saptadhātapaśoṣitam /Context
RRÅ, R.kh., 6, 19.1
  taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /Context
RRÅ, R.kh., 6, 20.1
  evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /Context
RRÅ, R.kh., 7, 46.1
  dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet /Context
RRÅ, R.kh., 7, 55.2
  nālikāṃ sampuṭe baddhvā śoṣayedātape khare //Context
RRÅ, R.kh., 8, 38.2
  śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet //Context
RRÅ, R.kh., 8, 86.1
  piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /Context
RRÅ, R.kh., 9, 8.2
  prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //Context
RRÅ, V.kh., 10, 88.1
  śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /Context
RRÅ, V.kh., 12, 20.2
  vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet //Context
RRÅ, V.kh., 12, 47.1
  pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet /Context
RRÅ, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Context
RRÅ, V.kh., 15, 20.1
  bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 15, 47.1
  ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite /Context
RRÅ, V.kh., 15, 96.1
  gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 16, 16.2
  tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //Context
RRÅ, V.kh., 16, 38.1
  tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /Context
RRÅ, V.kh., 16, 87.2
  mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet //Context
RRÅ, V.kh., 16, 88.1
  punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /Context
RRÅ, V.kh., 17, 3.1
  tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /Context
RRÅ, V.kh., 17, 8.2
  liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet //Context
RRÅ, V.kh., 17, 34.2
  daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 17, 36.2
  śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ //Context
RRÅ, V.kh., 18, 4.1
  sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare /Context
RRÅ, V.kh., 19, 25.1
  protayed aśvavālena mālāṃ kṛtvātha śoṣayet /Context
RRÅ, V.kh., 19, 27.2
  māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ //Context
RRÅ, V.kh., 19, 32.1
  chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ /Context
RRÅ, V.kh., 19, 70.2
  śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //Context
RRÅ, V.kh., 19, 95.2
  ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ //Context
RRÅ, V.kh., 19, 96.1
  trisaptāhāt samuddhṛtya śoṣayitvā samāharet /Context
RRÅ, V.kh., 19, 114.1
  tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak /Context
RRÅ, V.kh., 19, 119.2
  piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //Context
RRÅ, V.kh., 19, 128.2
  ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //Context
RRÅ, V.kh., 20, 20.1
  taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /Context
RRÅ, V.kh., 20, 27.1
  tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /Context
RRÅ, V.kh., 20, 38.1
  ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /Context
RRÅ, V.kh., 20, 49.1
  viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ /Context
RRÅ, V.kh., 20, 55.1
  kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet /Context
RRÅ, V.kh., 20, 128.1
  tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /Context
RRÅ, V.kh., 20, 140.2
  śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape //Context
RRÅ, V.kh., 3, 23.2
  vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham //Context
RRÅ, V.kh., 3, 70.2
  gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //Context
RRÅ, V.kh., 3, 74.2
  toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //Context
RRÅ, V.kh., 3, 83.1
  śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /Context
RRÅ, V.kh., 3, 98.2
  dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //Context
RRÅ, V.kh., 4, 10.2
  veṣṭyam aṅgulitailena sūryatāpena śoṣitam //Context
RRÅ, V.kh., 4, 99.1
  tena tārasya patrāṇi praliptāni viśoṣayet /Context
RRÅ, V.kh., 4, 102.1
  tena tārasya patrāṇi praviliptāni śoṣayet /Context
RRÅ, V.kh., 4, 157.2
  tenaiva tārapatrāṇi praliptāni viśoṣayet //Context
RRÅ, V.kh., 6, 19.2
  yāmānte śoṣayedgharme punarmardya ca śoṣayet //Context
RRÅ, V.kh., 6, 19.2
  yāmānte śoṣayedgharme punarmardya ca śoṣayet //Context
RRÅ, V.kh., 6, 117.2
  tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //Context
RRÅ, V.kh., 7, 114.2
  śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //Context
RRÅ, V.kh., 8, 135.1
  śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ /Context
RRÅ, V.kh., 9, 75.1
  ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /Context
RRÅ, V.kh., 9, 77.1
  tatastenaiva kalkena liptvā ruddhvātha śoṣayet /Context
RRS, 11, 51.2
  nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //Context
RRS, 2, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /Context
RRS, 2, 28.1
  piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /Context
RRS, 2, 29.2
  mardane mardane samyakśoṣayedraviraśmibhiḥ //Context
RRS, 2, 33.1
  golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /Context
RRS, 2, 94.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Context
RRS, 2, 151.1
  liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /Context
RRS, 3, 87.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Context
RRS, 3, 89.2
  balinālipya yatnena trivāraṃ pariśoṣya ca //Context
RRS, 3, 152.2
  śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //Context
RRS, 4, 41.1
  viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /Context
RRS, 4, 43.1
  nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /Context
RRS, 5, 120.1
  śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ /Context
RRS, 5, 142.2
  śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //Context
RRS, 5, 166.1
  viśoṣya paricūrṇyātha samabhāgena yojayet /Context
RRS, 5, 227.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Context
RRS, 9, 8.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /Context
RRS, 9, 30.1
  karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /Context
RRS, 9, 33.2
  śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //Context
RSK, 1, 40.2
  śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ //Context
RSK, 2, 43.2
  trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet //Context
ŚdhSaṃh, 2, 11, 12.1
  nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ /Context
ŚdhSaṃh, 2, 11, 15.1
  saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ /Context
ŚdhSaṃh, 2, 11, 61.2
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //Context
ŚdhSaṃh, 2, 12, 10.1
  tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā /Context
ŚdhSaṃh, 2, 12, 11.2
  viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //Context
ŚdhSaṃh, 2, 12, 31.1
  vilipya parito vaktre mudrāṃ dattvā ca śoṣayet /Context
ŚdhSaṃh, 2, 12, 37.2
  mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet //Context
ŚdhSaṃh, 2, 12, 90.2
  paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet //Context
ŚdhSaṃh, 2, 12, 92.1
  mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet /Context
ŚdhSaṃh, 2, 12, 122.1
  mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet /Context
ŚdhSaṃh, 2, 12, 131.2
  mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet //Context
ŚdhSaṃh, 2, 12, 205.2
  triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Context
ŚdhSaṃh, 2, 12, 246.1
  pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet /Context
ŚdhSaṃh, 2, 12, 254.2
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //Context
ŚdhSaṃh, 2, 12, 257.2
  etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //Context
ŚdhSaṃh, 2, 12, 271.2
  bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 280.1
  saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /Context
ŚdhSaṃh, 2, 12, 292.2
  tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //Context