References

RMañj, 4, 2.1
  vālukaṃ vatsanābhaṃ ca śaṅkhanābhaṃ sumaṅgalam /Context
RMañj, 4, 5.2
  vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram //Context
RMañj, 6, 82.2
  dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca //Context
RMañj, 6, 126.2
  rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam //Context
RMañj, 6, 133.0
  hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam //Context
RMañj, 6, 138.1
  daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /Context
RMañj, 6, 153.1
  muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /Context
RMañj, 6, 165.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam /Context
RMañj, 6, 168.0
  daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā //Context
RMañj, 6, 187.2
  svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet //Context
RMañj, 6, 191.1
  ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /Context
RMañj, 6, 203.1
  śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam /Context
RMañj, 6, 206.1
  pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca /Context
RMañj, 6, 276.1
  daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /Context
RMañj, 6, 315.1
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /Context
RMañj, 6, 317.2
  ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //Context
RMañj, 6, 322.1
  mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /Context