References

RHT, 10, 5.1
  tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /Context
RHT, 10, 9.2
  gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam //Context
RHT, 11, 2.1
  jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /Context
RHT, 12, 1.2
  yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /Context
RHT, 12, 2.2
  saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam //Context
RHT, 14, 1.1
  samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /Context
RHT, 15, 8.2
  drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //Context
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Context
RHT, 16, 18.1
  niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /Context
RHT, 16, 26.2
  capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ //Context
RHT, 18, 16.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /Context
RHT, 18, 16.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /Context
RHT, 18, 16.2
  tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca //Context
RHT, 18, 36.1
  tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /Context
RHT, 18, 54.2
  tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //Context
RHT, 2, 14.2
  khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //Context
RHT, 2, 16.1
  mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt /Context
RHT, 3, 3.2
  na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam //Context
RHT, 3, 16.2
  carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //Context
RHT, 4, 6.2
  vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti //Context
RHT, 5, 20.2
  ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti //Context
RHT, 5, 21.1
  vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /Context
RHT, 6, 7.1
  yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ /Context
RHT, 6, 15.1
  kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ /Context