References

RKDh, 1, 1, 18.1
  lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /Context
RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Context
RKDh, 1, 1, 154.2
  sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //Context
RKDh, 1, 1, 163.2
  saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //Context
RKDh, 1, 1, 179.1
  yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam /Context
RKDh, 1, 1, 194.1
  mañjūṣākāramūṣā yā nimnatākāravistarā /Context
RKDh, 1, 2, 19.2
  vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate //Context
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Context
RKDh, 1, 2, 26.4
  lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /Context