References

RHT, 11, 2.2
  hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham //Context
RHT, 11, 2.2
  hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham //Context
RHT, 11, 13.2
  dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //Context
RHT, 14, 1.2
  kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema //Context
RHT, 3, 4.2
  saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ //Context
RHT, 5, 21.2
  vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //Context
RHT, 5, 36.2
  tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //Context
RHT, 9, 11.2
  śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //Context