Fundstellen

RAdhy, 1, 75.1
  naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /Kontext
RAdhy, 1, 109.2
  pratyahaṃ mātuliṅgaiś ca navyair mukham //Kontext
RAdhy, 1, 279.1
  jvalitvā śītalībhūte navanavair bījapūrakaiḥ /Kontext
RAdhy, 1, 279.1
  jvalitvā śītalībhūte navanavair bījapūrakaiḥ /Kontext
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Kontext
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Kontext
RAdhy, 1, 290.2
  vastramṛdbhirnavīnābhirdātavyāni puṭāni ca //Kontext
RAdhy, 1, 294.1
  nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /Kontext
RAdhy, 1, 294.1
  nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /Kontext
RCint, 7, 20.1
  uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /Kontext
RCint, 7, 21.2
  tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //Kontext
RMañj, 4, 12.2
  tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //Kontext
RRÅ, V.kh., 19, 89.2
  tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //Kontext
RRÅ, V.kh., 8, 46.2
  taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ //Kontext
ŚdhSaṃh, 2, 12, 292.1
  gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /Kontext