References

RAdhy, 1, 75.1
  naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /Context
RAdhy, 1, 109.2
  pratyahaṃ mātuliṅgaiś ca navyair mukham //Context
RAdhy, 1, 279.1
  jvalitvā śītalībhūte navanavair bījapūrakaiḥ /Context
RAdhy, 1, 279.1
  jvalitvā śītalībhūte navanavair bījapūrakaiḥ /Context
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Context
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Context
RAdhy, 1, 290.2
  vastramṛdbhirnavīnābhirdātavyāni puṭāni ca //Context
RAdhy, 1, 294.1
  nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /Context
RAdhy, 1, 294.1
  nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /Context
RCint, 7, 20.1
  uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /Context
RCint, 7, 21.2
  tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //Context
RMañj, 4, 12.2
  tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //Context
RRÅ, V.kh., 19, 89.2
  tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //Context
RRÅ, V.kh., 8, 46.2
  taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ //Context
ŚdhSaṃh, 2, 12, 292.1
  gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /Context