References

BhPr, 1, 8, 101.1
  gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /Context
BhPr, 1, 8, 141.1
  sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā /Context
BhPr, 1, 8, 141.1
  sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā /Context
BhPr, 1, 8, 141.1
  sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā /Context
BhPr, 1, 8, 141.1
  sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā /Context
BhPr, 1, 8, 141.1
  sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā /Context
BhPr, 1, 8, 141.2
  dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate //Context
BhPr, 1, 8, 141.2
  dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate //Context
BhPr, 1, 8, 141.2
  dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate //Context
BhPr, 1, 8, 154.2
  sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ //Context
MPālNigh, 4, 46.1
  sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā /Context
MPālNigh, 4, 46.1
  sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā /Context
MPālNigh, 4, 46.1
  sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā /Context
MPālNigh, 4, 46.1
  sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā /Context
MPālNigh, 4, 47.1
  sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān /Context
RAdhy, 1, 254.2
  sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ //Context
RājNigh, 13, 117.1
  sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā /Context
RājNigh, 13, 117.1
  sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā /Context
RājNigh, 13, 117.1
  sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā /Context
RājNigh, 13, 117.1
  sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā /Context
RājNigh, 13, 117.1
  sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā /Context
RājNigh, 13, 117.2
  raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā //Context
RājNigh, 13, 117.2
  raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā //Context
RājNigh, 13, 117.2
  raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā //Context
RājNigh, 13, 118.1
  sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā /Context
RCint, 2, 27.1
  sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /Context
RCint, 2, 27.2
  sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //Context
RCint, 2, 28.2
  sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //Context
RCint, 3, 96.2
  carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /Context
RCint, 3, 147.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Context
RCint, 3, 152.1
  maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /Context
RCūM, 11, 50.1
  phaṭikā phullikā ceti dvividhā parikīrtitā /Context
RCūM, 14, 156.1
  kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /Context
RCūM, 16, 30.1
  bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /Context
RCūM, 5, 111.2
  mṛt tayā lepitā mūṣā kṣitikhecaralepitā //Context
RHT, 11, 6.2
  ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //Context
RHT, 3, 7.1
  sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /Context
RHT, 3, 11.2
  carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ //Context
RHT, 9, 5.1
  gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham /Context
RMañj, 2, 23.1
  navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake /Context
RPSudh, 3, 6.2
  pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //Context
RRÅ, V.kh., 20, 105.1
  gaṃdhakaṃ dhūmasāraṃ ca phaṭkarī ṭaṃkaṇaṃ samam /Context
RRÅ, V.kh., 8, 29.2
  raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam //Context
RRÅ, V.kh., 8, 96.1
  palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /Context
RRÅ, V.kh., 8, 142.1
  phaṭkarīcūrṇamādāya kharpare hyadharottaram /Context
RSK, 1, 42.1
  prottānakharpare cullyāṃ sphaṭikālepite kṣipet /Context