References

RRÅ, R.kh., 6, 11.1
  punarnavāmeghanādadravair dhānyābhrakaṃ dinam /Context
RRÅ, R.kh., 6, 22.1
  taṇḍulī vajravallī ca tālamūlī punarnavā /Context
RRÅ, R.kh., 6, 30.2
  vyāghrīkandapunarnavayā dinam etair vimardayet //Context
RRÅ, R.kh., 9, 26.2
  vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ //Context
RRÅ, R.kh., 9, 39.1
  tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ /Context
RRÅ, V.kh., 10, 71.1
  vāsakairaṃḍakadalī devadālī punarnavā /Context
RRÅ, V.kh., 11, 5.1
  tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /Context
RRÅ, V.kh., 11, 8.2
  mahābalā nāgabalā meghanādaḥ punarnavā //Context
RRÅ, V.kh., 12, 40.2
  punarnavā meghanādo vidāriścitrakaṃ tathā //Context
RRÅ, V.kh., 12, 42.2
  arkaḥ punarnavā śigruryavaciñcā hyanukramāt //Context
RRÅ, V.kh., 13, 6.1
  bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā /Context
RRÅ, V.kh., 13, 85.1
  varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā /Context
RRÅ, V.kh., 3, 10.2
  brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā //Context
RRÅ, V.kh., 3, 26.2
  sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /Context
RRÅ, V.kh., 3, 86.2
  punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale //Context
RRÅ, V.kh., 3, 89.1
  punarnavāmeghanādakapijambīratindukaiḥ /Context
RRÅ, V.kh., 3, 102.0
  punarnavādyauṣadhāni khyātāni hyabhraśodhane //Context
RRÅ, V.kh., 7, 34.1
  mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /Context