References

BhPr, 1, 8, 198.4
  dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate //Context
RArṇ, 12, 368.2
  sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ //Context
RArṇ, 15, 179.2
  nātikrāmati maryādāṃ velāmiva mahodadhiḥ //Context
RArṇ, 7, 25.1
  vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram /Context
RājNigh, 13, 162.1
  bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /Context
RCint, 3, 90.2
  kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ //Context
RCūM, 11, 103.1
  samudreṇāgninakrasya jarāyur bahirujjhitaḥ /Context
RCūM, 11, 104.1
  tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /Context
RCūM, 15, 1.1
  rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /Context
RCūM, 15, 19.2
  rogābdhiṃ pārayedyasmāttasmāt pārada ucyate //Context
RCūM, 16, 72.3
  śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare //Context
RCūM, 4, 116.1
  rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā /Context
RHT, 11, 1.2
  svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /Context
RHT, 3, 1.2
  kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ //Context
RMañj, 1, 3.2
  tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /Context
RMañj, 1, 5.2
  sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //Context
RMañj, 6, 125.3
  sannipātārṇave magnaṃ yo'bhyuddharati dehinam //Context
RPSudh, 1, 141.1
  hayamāraśiphātailam abdheḥśoṣakatailakam /Context
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Context
RPSudh, 6, 85.1
  samudreṇāgninakrasya jarāyur bahirujjhitaḥ /Context
RRÅ, R.kh., 1, 18.2
  yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //Context
RRÅ, R.kh., 2, 1.2
  bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //Context
RRS, 3, 142.1
  samudreṇāgninakrasya jarāyur bahirujjhitaḥ /Context
RRS, 3, 144.0
  tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //Context
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Context
RRS, 8, 100.1
  rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /Context
RSK, 1, 3.1
  kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak /Context
RSK, 3, 10.1
  samudre mathyamāne tu vāsukervadanāddrutaḥ /Context
RSK, 3, 13.1
  purā devaiśca daityaiśca mathito ratnasāgaraḥ /Context