References

RArṇ, 10, 16.0
  mantradhyānādinā tasya kṣīyate pañcamī gatiḥ //Context
RArṇ, 10, 49.1
  saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /Context
RArṇ, 11, 6.2
  dravanti tasya pāpāni kurvannapi na lipyate //Context
RArṇ, 14, 83.1
  phūtkārāṇāṃ sahasreṇa dhāmyamāno na gacchati /Context
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Context
RCint, 7, 92.2
  naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ //Context
RCūM, 16, 52.2
  sa pātrastho'gnisaṃtapto na gacchati kathañcana //Context
RCūM, 16, 67.1
  pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /Context
RCūM, 5, 60.1
  etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /Context
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Context
RHT, 8, 14.1
  bāhyo gandhakarāgo vilulitarāge manaḥśilātāle /Context
RRĂ…, V.kh., 6, 31.2
  mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //Context