Fundstellen

BhPr, 1, 8, 197.4
  so 'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet //Kontext
BhPr, 1, 8, 198.4
  dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate //Kontext
BhPr, 1, 8, 199.2
  brahmaputraḥ sa vijñeyo jāyate malayācale //Kontext
RArṇ, 12, 74.0
  adivyāstu tṛṇauṣadhyo jāyante girigahvare //Kontext
RArṇ, 12, 150.2
  prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //Kontext
RArṇ, 12, 151.1
  raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /Kontext
RArṇ, 12, 151.2
  caṇakasyeva pattrāṇi suprasūtāni lakṣayet //Kontext
RArṇ, 12, 152.1
  sā sthitā gomatītīre gaṅgāyām arbude girau /Kontext
RājNigh, 13, 172.1
  ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /Kontext
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Kontext
RCūM, 16, 45.1
  jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /Kontext
RMañj, 3, 25.1
  trivarṣārūḍhakārpāsamūlam ādāya peṣayet /Kontext
RRÅ, R.kh., 5, 37.1
  dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /Kontext
RRÅ, V.kh., 3, 32.2
  trivarṣarūḍhakārpāsamūlamādāya peṣayet //Kontext
RRÅ, V.kh., 6, 70.1
  auṣadhī karuṇī nāma prāvṛṭkāle prajāyate /Kontext
RRÅ, V.kh., 8, 22.1
  vasante jāyate sā tu gorambhā pītapuṣpikā /Kontext