References

RRS, 11, 72.1
  drutakajjalikā mocāpattrake cipiṭīkṛtā /Context
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Context
RRS, 2, 88.2
  marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet //Context
RRS, 3, 34.1
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /Context
RRS, 4, 45.2
  kharabhūnāgasattvena viṃśenāvartate dhruvam /Context
RRS, 5, 145.2
  drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //Context
RRS, 5, 145.2
  drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //Context
RRS, 5, 172.2
  drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /Context
RRS, 5, 175.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Context
RRS, 5, 204.2
  vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Context
RRS, 5, 215.0
  drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //Context