References

RCint, 3, 58.2
  kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt //Context
RCint, 3, 173.2
  atividrute ca tasmin vedho'sau kuntavedhena //Context
RCint, 5, 5.1
  vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /Context
RCint, 6, 48.2
  dravībhūte punastasmin cūrṇānyetāni dāpayet //Context
RCint, 6, 51.1
  nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /Context
RCint, 6, 52.2
  tatra savidrute nāge vāsāpāmārgasambhavam //Context
RCint, 8, 64.2
  tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet //Context
RCint, 8, 65.2
  na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //Context
RCint, 8, 129.2
  galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //Context