References

RCint, 8, 68.1
  lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /Context
RCint, 8, 133.2
  lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau //Context
RCint, 8, 142.2
  tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra //Context
RCint, 8, 162.1
  bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam /Context
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Context
RPSudh, 1, 46.2
  sūryātape mardito 'sau dinamekaṃ śilātale /Context
RPSudh, 4, 30.1
  tālenāmlena sahitāṃ marditāṃ hi śilātale /Context
RRÅ, V.kh., 1, 62.2
  bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam //Context
RRÅ, V.kh., 10, 18.1
  sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet /Context