Fundstellen

ŚdhSaṃh, 2, 11, 5.1
  svarṇācca dviguṇaṃ sūtamamlena saha mardayet /Kontext
ŚdhSaṃh, 2, 11, 10.1
  kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /Kontext
ŚdhSaṃh, 2, 11, 29.1
  pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /Kontext
ŚdhSaṃh, 2, 11, 48.2
  sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //Kontext
ŚdhSaṃh, 2, 12, 1.1
  pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ /Kontext
ŚdhSaṃh, 2, 12, 2.1
  rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 2.1
  rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 2.1
  rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 2.1
  rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 2.1
  rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 2.1
  rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 4.2
  rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet //Kontext
ŚdhSaṃh, 2, 12, 5.2
  dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 7.1
  triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ /Kontext
ŚdhSaṃh, 2, 12, 7.2
  tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ //Kontext
ŚdhSaṃh, 2, 12, 8.1
  tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam /Kontext
ŚdhSaṃh, 2, 12, 8.1
  tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam /Kontext
ŚdhSaṃh, 2, 12, 9.2
  etai rasasamais tadvatsūto mardyastuṣāmbunā //Kontext
ŚdhSaṃh, 2, 12, 9.2
  etai rasasamais tadvatsūto mardyastuṣāmbunā //Kontext
ŚdhSaṃh, 2, 12, 12.2
  evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ //Kontext
ŚdhSaṃh, 2, 12, 13.1
  athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /Kontext
ŚdhSaṃh, 2, 12, 17.1
  piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat /Kontext
ŚdhSaṃh, 2, 12, 17.2
  tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //Kontext
ŚdhSaṃh, 2, 12, 20.2
  etair marditaḥ sūtaśchinnapakṣaḥ prajāyate //Kontext
ŚdhSaṃh, 2, 12, 22.2
  samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā //Kontext
ŚdhSaṃh, 2, 12, 23.2
  ahorātratrayeṇa syādrase dhātucaraṃ mukham //Kontext
ŚdhSaṃh, 2, 12, 24.1
  athavā bindulīkīṭai raso mardyastrivāsaram /Kontext
ŚdhSaṃh, 2, 12, 26.2
  liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet //Kontext
ŚdhSaṃh, 2, 12, 27.1
  rasasyopari gandhasya rajo dadyātsamāṃśakam /Kontext
ŚdhSaṃh, 2, 12, 29.1
  gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu /Kontext
ŚdhSaṃh, 2, 12, 29.2
  dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram //Kontext
ŚdhSaṃh, 2, 12, 33.2
  evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ //Kontext
ŚdhSaṃh, 2, 12, 34.2
  adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet //Kontext
ŚdhSaṃh, 2, 12, 35.2
  tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam //Kontext
ŚdhSaṃh, 2, 12, 38.1
  ekamekapuṭenaiva jāyate bhasma sūtakam /Kontext
ŚdhSaṃh, 2, 12, 38.2
  kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet //Kontext
ŚdhSaṃh, 2, 12, 39.2
  kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet //Kontext
ŚdhSaṃh, 2, 12, 40.2
  pacenmṛdupuṭenaiva sūtako yāti bhasmatām //Kontext
ŚdhSaṃh, 2, 12, 41.2
  mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām //Kontext
ŚdhSaṃh, 2, 12, 45.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Kontext
ŚdhSaṃh, 2, 12, 50.2
  tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām //Kontext
ŚdhSaṃh, 2, 12, 56.1
  bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā /Kontext
ŚdhSaṃh, 2, 12, 59.1
  śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet /Kontext
ŚdhSaṃh, 2, 12, 60.1
  sūtāccaturguṇeṣveva kapardeṣu vinikṣipet /Kontext
ŚdhSaṃh, 2, 12, 87.1
  tulyāni tāni sūtena khalve kṣiptvā vimardayet /Kontext
ŚdhSaṃh, 2, 12, 92.2
  tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet //Kontext
ŚdhSaṃh, 2, 12, 97.1
  sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet /Kontext
ŚdhSaṃh, 2, 12, 107.1
  rasasya bhāgāścatvārastāvantaḥ kanakasya ca /Kontext
ŚdhSaṃh, 2, 12, 114.1
  śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam /Kontext
ŚdhSaṃh, 2, 12, 121.1
  viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam /Kontext
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 125.1
  tāvanmātro raso deyo mūrchite saṃnipātini /Kontext
ŚdhSaṃh, 2, 12, 127.2
  sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā //Kontext
ŚdhSaṃh, 2, 12, 131.1
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /Kontext
ŚdhSaṃh, 2, 12, 135.1
  rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /Kontext
ŚdhSaṃh, 2, 12, 137.1
  maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet /Kontext
ŚdhSaṃh, 2, 12, 138.2
  sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam //Kontext
ŚdhSaṃh, 2, 12, 138.2
  sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam //Kontext
ŚdhSaṃh, 2, 12, 143.2
  lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ //Kontext
ŚdhSaṃh, 2, 12, 144.2
  pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet //Kontext
ŚdhSaṃh, 2, 12, 148.2
  sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //Kontext
ŚdhSaṃh, 2, 12, 153.2
  śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm //Kontext
ŚdhSaṃh, 2, 12, 162.2
  pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam //Kontext
ŚdhSaṃh, 2, 12, 164.2
  sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 166.2
  śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake //Kontext
ŚdhSaṃh, 2, 12, 170.2
  gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 172.2
  tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam //Kontext
ŚdhSaṃh, 2, 12, 175.1
  tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe /Kontext
ŚdhSaṃh, 2, 12, 175.2
  samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam //Kontext
ŚdhSaṃh, 2, 12, 180.2
  bhasmasūtasamo gandho mṛtāyastāmraguggulūn //Kontext
ŚdhSaṃh, 2, 12, 184.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam /Kontext
ŚdhSaṃh, 2, 12, 185.1
  sūtakāddviguṇenaiva śuddhenādhomukhena ca /Kontext
ŚdhSaṃh, 2, 12, 194.2
  śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 203.1
  palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet /Kontext
ŚdhSaṃh, 2, 12, 204.1
  bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu /Kontext
ŚdhSaṃh, 2, 12, 208.1
  catuḥsūtasya gandhāṣṭau rajanī triphalā śivā /Kontext
ŚdhSaṃh, 2, 12, 213.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Kontext
ŚdhSaṃh, 2, 12, 215.2
  ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam //Kontext
ŚdhSaṃh, 2, 12, 218.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /Kontext
ŚdhSaṃh, 2, 12, 222.1
  śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam /Kontext
ŚdhSaṃh, 2, 12, 224.2
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 227.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /Kontext
ŚdhSaṃh, 2, 12, 230.1
  sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam /Kontext
ŚdhSaṃh, 2, 12, 233.2
  kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ //Kontext
ŚdhSaṃh, 2, 12, 239.1
  raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /Kontext
ŚdhSaṃh, 2, 12, 248.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //Kontext
ŚdhSaṃh, 2, 12, 253.1
  mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam /Kontext
ŚdhSaṃh, 2, 12, 253.2
  agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ //Kontext
ŚdhSaṃh, 2, 12, 256.1
  rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā /Kontext
ŚdhSaṃh, 2, 12, 259.2
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam //Kontext
ŚdhSaṃh, 2, 12, 267.2
  sūto vajram ahir muktā tāraṃ hemāsitābhrakam //Kontext
ŚdhSaṃh, 2, 12, 275.2
  śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam //Kontext