References

RPSudh, 1, 5.1
  prathamaṃ pāradotpattiṃ kathayāmi yathātatham /Context
RPSudh, 1, 6.1
  caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca /Context
RPSudh, 1, 9.1
  krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /Context
RPSudh, 1, 13.2
  tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //Context
RPSudh, 1, 15.0
  pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam //Context
RPSudh, 1, 16.2
  vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //Context
RPSudh, 1, 17.2
  jāyate ruciraḥ sākṣāducyate pāradaḥ svayam //Context
RPSudh, 1, 18.1
  kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ /Context
RPSudh, 1, 22.1
  itthaṃ sūtodbhavaṃ jñātvā na khalu /Context
RPSudh, 1, 25.2
  sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /Context
RPSudh, 1, 26.1
  doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ /Context
RPSudh, 1, 27.1
  kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ /Context
RPSudh, 1, 28.2
  sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //Context
RPSudh, 1, 29.2
  teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ /Context
RPSudh, 1, 30.2
  sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ //Context
RPSudh, 1, 32.2
  oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ //Context
RPSudh, 1, 33.1
  kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /Context
RPSudh, 1, 34.1
  guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /Context
RPSudh, 1, 36.1
  atha mardanakaṃ karma yena śuddhatamo rasaḥ /Context
RPSudh, 1, 37.1
  khalve vimardayetsūtaṃ dināni trīṇi caiva hi /Context
RPSudh, 1, 40.1
  sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham /Context
RPSudh, 1, 40.2
  bahirmalavināśāya rasarājaṃ tu niścitam //Context
RPSudh, 1, 42.1
  ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam /Context
RPSudh, 1, 43.2
  amlauṣadhāni sarvāṇi sūtena saha mardayet //Context
RPSudh, 1, 45.1
  athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ /Context
RPSudh, 1, 47.2
  tridhā pātanamityuktaṃ rasadoṣavināśanam //Context
RPSudh, 1, 50.2
  amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet //Context
RPSudh, 1, 53.2
  svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam //Context
RPSudh, 1, 55.1
  yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ /Context
RPSudh, 1, 56.1
  pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet /Context
RPSudh, 1, 56.2
  tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //Context
RPSudh, 1, 58.1
  adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ /Context
RPSudh, 1, 58.2
  yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ //Context
RPSudh, 1, 61.1
  adhunā kathayiṣyāmi rasarodhanakarma ca /Context
RPSudh, 1, 61.2
  yatkṛte capalatvaṃ hi rasarājasya śāmyati //Context
RPSudh, 1, 62.2
  dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //Context
RPSudh, 1, 65.1
  ataḥparaṃ pravakṣyāmi pāradasya niyāmanam /Context
RPSudh, 1, 65.2
  jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ /Context
RPSudh, 1, 66.1
  athedānīṃ pravakṣyāmi rasarājasya dīpanam /Context
RPSudh, 1, 70.2
  kathayāmi samāsena yathāvadrasaśodhanam //Context
RPSudh, 1, 71.1
  aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ /Context
RPSudh, 1, 76.2
  sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //Context
RPSudh, 1, 79.1
  jalayaṃtrasya yogena viḍena sahito rasaḥ /Context
RPSudh, 1, 81.2
  lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam //Context
RPSudh, 1, 87.2
  catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam //Context
RPSudh, 1, 89.1
  rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ /Context
RPSudh, 1, 90.2
  biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ //Context
RPSudh, 1, 93.2
  kathayāmi yathātathyaṃ rasarājasya siddhidam //Context
RPSudh, 1, 95.2
  tadabhrasatvaṃ sūtasya cārayetsamabhāgikam //Context
RPSudh, 1, 96.1
  anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /Context
RPSudh, 1, 98.2
  abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //Context
RPSudh, 1, 102.1
  abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /Context
RPSudh, 1, 104.2
  bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam //Context
RPSudh, 1, 105.1
  raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ /Context
RPSudh, 1, 107.1
  kalkenānena sahitaṃ sūtakaṃ ca vimardayet /Context
RPSudh, 1, 108.2
  rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ //Context
RPSudh, 1, 111.1
  uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ /Context
RPSudh, 1, 111.2
  dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //Context
RPSudh, 1, 112.1
  nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /Context
RPSudh, 1, 112.2
  tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ //Context
RPSudh, 1, 114.1
  evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /Context
RPSudh, 1, 115.1
  samābhre jārite samyak daṇḍadhārī bhavedrasaḥ /Context
RPSudh, 1, 117.1
  jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /Context
RPSudh, 1, 117.2
  ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ //Context
RPSudh, 1, 118.2
  sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //Context
RPSudh, 1, 123.1
  śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet /Context
RPSudh, 1, 129.2
  evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam //Context
RPSudh, 1, 130.1
  bandhamāyāti sūtendraḥ sārito guṇavān bhavet /Context
RPSudh, 1, 133.1
  atha krāmaṇakaṃ karma pāradasya nigadyate /Context
RPSudh, 1, 133.2
  śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //Context
RPSudh, 1, 136.1
  kalkametad hi madhye sūtaṃ nidhāpayet /Context
RPSudh, 1, 137.1
  anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt /Context
RPSudh, 1, 138.2
  bījāni pāradasyāpi kramate ca na saṃśayaḥ //Context
RPSudh, 1, 142.0
  siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //Context
RPSudh, 1, 145.2
  drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet //Context
RPSudh, 1, 147.1
  pārado 'nyatame pātre drāvite 'tra niyojitaḥ /Context
RPSudh, 1, 148.2
  dhūmavedhaḥ sa vijñeyo rasarājasya niścitam //Context
RPSudh, 1, 149.1
  baddhe rasavare sākṣātsparśanājjāyate ravaḥ /Context
RPSudh, 1, 150.1
  athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /Context
RPSudh, 1, 152.1
  gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /Context
RPSudh, 1, 153.1
  aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ /Context
RPSudh, 1, 154.2
  mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā //Context
RPSudh, 1, 155.2
  raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //Context
RPSudh, 1, 156.2
  tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet //Context
RPSudh, 1, 157.1
  mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi /Context
RPSudh, 1, 158.1
  atha sevanakaṃ karma pāradasya daśāṣṭamam /Context
RPSudh, 1, 159.1
  yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /Context
RPSudh, 1, 160.2
  tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam //Context
RPSudh, 1, 161.1
  samyak sūtavaraḥ śuddho dehalohakaraḥ sadā /Context
RPSudh, 1, 163.2
  raktikā caṇako vātha vallamātro bhavedrasaḥ //Context
RPSudh, 1, 164.1
  eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /Context
RPSudh, 1, 165.1
  itthaṃ saṃsevite sūte sarvarogādvimucyate /Context
RPSudh, 10, 1.1
  atha yantrāṇi vakṣyante pārado yena yantryate /Context
RPSudh, 10, 24.2
  rasaparpaṭikādīnāṃ svedanāya prakīrtitā //Context
RPSudh, 10, 27.2
  mañjūṣākāramūṣā sā kathitā rasamāraṇe //Context
RPSudh, 10, 28.2
  garbhamūṣā tu sā jñeyā pāradasya nibandhinī //Context
RPSudh, 10, 48.1
  tuṣairvā gomayairvāpi rasabhasmaprasādhanam /Context
RPSudh, 2, 1.1
  athedānīṃ pravakṣyāmi rasarājasya baṃdhanam /Context
RPSudh, 2, 4.2
  catvāra ete sūtasya bandhanasyātha kāraṇam //Context
RPSudh, 2, 7.1
  kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /Context
RPSudh, 2, 7.2
  śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ //Context
RPSudh, 2, 8.1
  iṅgudīmūlaniryāse marditaḥ pāradastryaham /Context
RPSudh, 2, 11.4
  mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //Context
RPSudh, 2, 12.1
  athāparaḥ prakāro hi bandhanasyāpi pārade /Context
RPSudh, 2, 13.2
  navanītasamas tena jāyate pāradastataḥ //Context
RPSudh, 2, 16.2
  anenaiva prakāreṇa badhyate sūtakaḥ sadā //Context
RPSudh, 2, 17.3
  vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam //Context
RPSudh, 2, 18.1
  śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /Context
RPSudh, 2, 20.1
  mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /Context
RPSudh, 2, 20.2
  yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate //Context
RPSudh, 2, 21.1
  svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet /Context
RPSudh, 2, 22.1
  sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ /Context
RPSudh, 2, 24.1
  śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam /Context
RPSudh, 2, 25.1
  tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet /Context
RPSudh, 2, 25.2
  anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet //Context
RPSudh, 2, 27.2
  bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā //Context
RPSudh, 2, 28.2
  sūtarājasamānyevam ūrdhvayantreṇa pātayet //Context
RPSudh, 2, 34.2
  prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //Context
RPSudh, 2, 36.1
  vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /Context
RPSudh, 2, 36.2
  rasapādasamaṃ hema trayamekatra mardayet //Context
RPSudh, 2, 41.2
  utkhanyotkhanya yatnena sūtabhasma samāharet //Context
RPSudh, 2, 42.2
  vedhate śatavedhena sūtako nātra saṃśayaḥ //Context
RPSudh, 2, 44.1
  vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet /Context
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Context
RPSudh, 2, 49.1
  bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham /Context
RPSudh, 2, 50.1
  abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet /Context
RPSudh, 2, 52.2
  tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //Context
RPSudh, 2, 56.1
  abhradrutisamāyoge rasendro vadhyate khalu /Context
RPSudh, 2, 57.2
  rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //Context
RPSudh, 2, 59.2
  tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase //Context
RPSudh, 2, 63.1
  citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ /Context
RPSudh, 2, 64.1
  vajradrutisamāyogātsūto bandhanakaṃ vrajet /Context
RPSudh, 2, 64.2
  sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam //Context
RPSudh, 2, 65.1
  athedānīṃ pravakṣyāmi sūtarājasya bandhanam /Context
RPSudh, 2, 65.2
  hemadrutiṃ rasendreṇa mardayetsaptavāsarān //Context
RPSudh, 2, 69.2
  yāmadvādaśakenaiva badhyate pāradaḥ svayam //Context
RPSudh, 2, 70.1
  hemadrutau baddharaso dehalohaprasādhakaḥ /Context
RPSudh, 2, 72.2
  tānyeva kolamātrāṇi palamātraṃ tu sūtakam //Context
RPSudh, 2, 76.2
  sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ //Context
RPSudh, 2, 77.1
  etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam /Context
RPSudh, 2, 80.1
  aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet /Context
RPSudh, 2, 85.2
  aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā //Context
RPSudh, 2, 88.1
  navanītasamo varṇaḥ sūtakasyāpi dṛśyate /Context
RPSudh, 2, 88.2
  rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham //Context
RPSudh, 2, 93.2
  bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet //Context
RPSudh, 2, 99.1
  baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham /Context
RPSudh, 2, 100.2
  devīśāstrānusāreṇa dhātubaddharaso'pyayam //Context
RPSudh, 2, 102.1
  raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /Context
RPSudh, 2, 108.1
  caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /Context
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Context
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Context
RPSudh, 3, 1.1
  atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /Context
RPSudh, 3, 1.1
  atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /Context
RPSudh, 3, 2.2
  niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ //Context
RPSudh, 3, 4.2
  upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //Context
RPSudh, 3, 6.1
  vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ /Context
RPSudh, 3, 9.2
  yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /Context
RPSudh, 3, 10.1
  vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /Context
RPSudh, 3, 13.3
  sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //Context
RPSudh, 3, 14.1
  rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /Context
RPSudh, 3, 15.1
  atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /Context
RPSudh, 3, 19.1
  vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /Context
RPSudh, 3, 20.2
  tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya //Context
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Context
RPSudh, 3, 23.2
  rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet //Context
RPSudh, 3, 26.2
  śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet //Context
RPSudh, 3, 27.1
  saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /Context
RPSudh, 3, 30.2
  dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /Context
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Context
RPSudh, 3, 31.1
  viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /Context
RPSudh, 3, 33.1
  amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet /Context
RPSudh, 3, 34.1
  supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /Context
RPSudh, 3, 36.2
  rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //Context
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Context
RPSudh, 3, 38.1
  rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā /Context
RPSudh, 3, 38.1
  rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā /Context
RPSudh, 3, 39.1
  rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /Context
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Context
RPSudh, 3, 40.2
  drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //Context
RPSudh, 3, 41.2
  bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //Context
RPSudh, 3, 52.1
  parpaṭī rasarājaśca rogānhantyanupānataḥ /Context
RPSudh, 3, 53.1
  śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /Context
RPSudh, 3, 53.2
  eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet //Context
RPSudh, 3, 54.2
  krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //Context
RPSudh, 3, 57.2
  rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //Context
RPSudh, 3, 58.2
  gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //Context
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Context
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Context
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Context
RPSudh, 4, 5.1
  rasajaṃ rasavedhena jāyate hema sundaraṃ /Context
RPSudh, 4, 14.2
  purāmbubhasmasūtena lepayitvātha śoṣayet //Context
RPSudh, 4, 18.1
  lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam /Context
RPSudh, 4, 23.1
  rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /Context
RPSudh, 4, 27.1
  bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam /Context
RPSudh, 4, 38.1
  sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /Context
RPSudh, 4, 40.1
  ravitulyena balinā sūtakena samena ca /Context
RPSudh, 4, 45.0
  tatsamāṃśasya gaṃdhasya pāradasya samasya ca //Context
RPSudh, 4, 48.2
  sūcīvedhyāni patrāṇi rasenālepitāni ca //Context
RPSudh, 4, 91.1
  hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam /Context
RPSudh, 4, 102.0
  sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //Context
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Context
RPSudh, 5, 64.2
  vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //Context
RPSudh, 5, 66.2
  mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam //Context
RPSudh, 5, 85.1
  gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru /Context
RPSudh, 5, 86.1
  vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /Context
RPSudh, 5, 91.1
  sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /Context
RPSudh, 5, 96.1
  piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam /Context
RPSudh, 5, 114.2
  mahārase coparase dhāturatneṣu pārade /Context
RPSudh, 5, 121.1
  kṛtau yenāgnisahanau sūtakharparakau śubhau /Context
RPSudh, 5, 122.1
  rasakastāpitaḥ samyak nikṣipto rasapūrake /Context
RPSudh, 6, 14.2
  kuṣṭharogaharā sā tu pārade bījadhāriṇī //Context
RPSudh, 6, 33.2
  dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //Context
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Context
RPSudh, 6, 40.1
  kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam /Context
RPSudh, 6, 51.1
  rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet /Context
RPSudh, 6, 70.2
  lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā //Context
RPSudh, 6, 75.2
  rasendrajāraṇe śastā biḍamadhye sadā hitā //Context
RPSudh, 6, 79.2
  yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ //Context
RPSudh, 6, 80.1
  daradākarṣitaḥ sūto guṇairevaṃvidho bhavet /Context
RPSudh, 6, 88.1
  rasabaṃdhakaro bhedī tridoṣaśamanastathā /Context
RPSudh, 6, 90.2
  rasabandhakaraṃ samyak śmaśrurañjanakaṃ param //Context
RPSudh, 7, 30.2
  vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //Context
RPSudh, 7, 35.2
  rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //Context
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Context
RPSudh, 7, 38.2
  aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //Context
RPSudh, 7, 63.2
  lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti //Context
RPSudh, 7, 65.2
  na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /Context
RPSudh, 7, 67.1
  sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /Context