Fundstellen

ÅK, 1, 25, 8.2
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam //Kontext
ÅK, 1, 25, 10.1
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam /Kontext
ÅK, 1, 25, 15.1
  ābhāsamṛtabandhena rasena saha yojitam /Kontext
ÅK, 1, 25, 18.1
  rasena sāraṇāyantre tadīyā gulikā kṛtā /Kontext
ÅK, 1, 25, 22.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Kontext
ÅK, 1, 25, 40.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Kontext
ÅK, 1, 25, 69.2
  jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //Kontext
ÅK, 1, 25, 70.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
ÅK, 1, 25, 85.1
  vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate /Kontext
ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
ÅK, 1, 25, 87.1
  jalasaindhavayuktasya rasasya divasatrayam //Kontext
ÅK, 1, 25, 90.2
  iyanmānasya sūtasya bhojyadravyātmikā mitiḥ //Kontext
ÅK, 1, 25, 99.1
  jāraṇāya rasendrasya sā bāhyadrutir ucyate /Kontext
ÅK, 1, 25, 100.1
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam /Kontext
ÅK, 1, 25, 103.1
  rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam /Kontext
ÅK, 1, 25, 103.2
  saṃsiddhabījasattvādijāraṇena rasasya hi //Kontext
ÅK, 1, 25, 104.2
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //Kontext
ÅK, 1, 25, 105.2
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //Kontext
ÅK, 1, 25, 108.2
  saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //Kontext
ÅK, 1, 25, 109.2
  vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //Kontext
ÅK, 1, 25, 110.2
  mukhasthite rase nālyā lohasya dhamanātkhalu //Kontext
ÅK, 1, 25, 111.2
  piṇḍadravyasya sūtena kāluṣyādinivāraṇam //Kontext
ÅK, 1, 25, 113.2
  rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //Kontext
ÅK, 1, 25, 114.2
  dvāvetau svedasaṃnyāsau rasarājasya niścitam //Kontext
ÅK, 1, 26, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Kontext
ÅK, 1, 26, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Kontext
ÅK, 1, 26, 16.2
  tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam //Kontext
ÅK, 1, 26, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Kontext
ÅK, 1, 26, 43.1
  sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /Kontext
ÅK, 1, 26, 49.1
  tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
ÅK, 1, 26, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam //Kontext
ÅK, 1, 26, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
ÅK, 1, 26, 58.2
  etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //Kontext
ÅK, 1, 26, 60.1
  anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ /Kontext
ÅK, 1, 26, 61.2
  sūtendrabandhanārthaṃ hi rasavidbhirudīritam //Kontext
ÅK, 1, 26, 61.2
  sūtendrabandhanārthaṃ hi rasavidbhirudīritam //Kontext
ÅK, 1, 26, 81.2
  rasaścarati vegena drutiṃ garbhe dravanti ca //Kontext
ÅK, 1, 26, 89.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //Kontext
ÅK, 1, 26, 90.2
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //Kontext
ÅK, 1, 26, 94.1
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /Kontext
ÅK, 1, 26, 114.2
  ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet //Kontext
ÅK, 1, 26, 119.2
  vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye //Kontext
ÅK, 1, 26, 120.1
  cakrayantramidaṃ sūtabhasmakarmaṇi śasyate /Kontext
ÅK, 1, 26, 135.1
  paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam /Kontext
ÅK, 1, 26, 158.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Kontext
ÅK, 1, 26, 172.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Kontext
ÅK, 1, 26, 230.2
  tadbālasūtabhasmārthaṃ kapotapuṭamucyate //Kontext
ÅK, 1, 26, 231.2
  gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //Kontext
ÅK, 1, 26, 232.2
  tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Kontext
ÅK, 2, 1, 9.1
  ete uparasāḥ khyātā rasarājasya karmaṇi /Kontext
ÅK, 2, 1, 191.2
  sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //Kontext