References

RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RājNigh, 13, 23.2
  sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam //Context
RājNigh, 13, 40.1
  na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /Context
RājNigh, 13, 40.1
  na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /Context
RājNigh, 13, 40.2
  sūtakāntasamāyogād rasāyanam udīritam //Context
RājNigh, 13, 55.2
  rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam //Context
RājNigh, 13, 105.1
  pārado rasarājaśca rasanātho mahārasaḥ /Context
RājNigh, 13, 105.1
  pārado rasarājaśca rasanātho mahārasaḥ /Context
RājNigh, 13, 105.1
  pārado rasarājaśca rasanātho mahārasaḥ /Context
RājNigh, 13, 105.1
  pārado rasarājaśca rasanātho mahārasaḥ /Context
RājNigh, 13, 105.2
  rasaścaiva mahatejā rasaloho rasottamaḥ //Context
RājNigh, 13, 105.2
  rasaścaiva mahatejā rasaloho rasottamaḥ //Context
RājNigh, 13, 105.2
  rasaścaiva mahatejā rasaloho rasottamaḥ //Context
RājNigh, 13, 105.2
  rasaścaiva mahatejā rasaloho rasottamaḥ //Context
RājNigh, 13, 106.1
  sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā /Context
RājNigh, 13, 106.1
  sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā /Context
RājNigh, 13, 106.1
  sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā /Context
RājNigh, 13, 106.1
  sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā /Context
RājNigh, 13, 106.1
  sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā /Context
RājNigh, 13, 106.2
  amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ //Context
RājNigh, 13, 106.2
  amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ //Context
RājNigh, 13, 106.2
  amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ //Context
RājNigh, 13, 106.2
  amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ //Context
RājNigh, 13, 106.2
  amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ //Context
RājNigh, 13, 107.1
  rudrajo haratejaśca rasadhātur acintyajaḥ /Context
RājNigh, 13, 107.1
  rudrajo haratejaśca rasadhātur acintyajaḥ /Context
RājNigh, 13, 107.1
  rudrajo haratejaśca rasadhātur acintyajaḥ /Context
RājNigh, 13, 107.1
  rudrajo haratejaśca rasadhātur acintyajaḥ /Context
RājNigh, 13, 107.2
  khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ //Context
RājNigh, 13, 107.2
  khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ //Context
RājNigh, 13, 107.2
  khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ //Context
RājNigh, 13, 107.2
  khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ //Context
RājNigh, 13, 108.1
  skandaḥ skandāṃśakaḥ sūto devo divyarasastathā /Context
RājNigh, 13, 108.1
  skandaḥ skandāṃśakaḥ sūto devo divyarasastathā /Context
RājNigh, 13, 108.1
  skandaḥ skandāṃśakaḥ sūto devo divyarasastathā /Context
RājNigh, 13, 108.1
  skandaḥ skandāṃśakaḥ sūto devo divyarasastathā /Context
RājNigh, 13, 108.1
  skandaḥ skandāṃśakaḥ sūto devo divyarasastathā /Context
RājNigh, 13, 108.2
  prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //Context
RājNigh, 13, 108.2
  prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //Context
RājNigh, 13, 109.1
  pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /Context
RājNigh, 13, 111.2
  pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ //Context
RājNigh, 13, 116.2
  tadā kilābhrapāradau guhodbhavau babhūvatuḥ //Context
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Context
RājNigh, 13, 218.1
  yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /Context
RājNigh, 13, 219.1
  iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /Context
RājNigh, 13, 220.1
  kurvanti ye nijaguṇena rasādhvagena nĀṝṇāṃ jarantyapi vapūṃṣi punarnavāni /Context