Fundstellen

RHT, 10, 1.3
  śuddhā api no dvandve milanti na ca tān raso grasati //Kontext
RHT, 10, 2.2
  rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena //Kontext
RHT, 10, 6.2
  nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //Kontext
RHT, 11, 1.3
  praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān //Kontext
RHT, 11, 7.1
  nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /Kontext
RHT, 11, 9.2
  cāritajāritamātraṃ sūtaṃ rañjayati badhnāti //Kontext
RHT, 12, 1.3
  tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //Kontext
RHT, 12, 5.2
  nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //Kontext
RHT, 12, 8.1
  sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /Kontext
RHT, 13, 8.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RHT, 14, 2.1
  pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /Kontext
RHT, 14, 6.1
  utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /Kontext
RHT, 14, 6.2
  eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //Kontext
RHT, 14, 8.1
  paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram /Kontext
RHT, 14, 8.2
  tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ //Kontext
RHT, 14, 9.1
  evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /Kontext
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Kontext
RHT, 14, 11.1
  balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /Kontext
RHT, 14, 11.1
  balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /Kontext
RHT, 14, 12.2
  dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram //Kontext
RHT, 14, 13.2
  madhye gartā kāryā sūtabhṛtācchāditā tadanu //Kontext
RHT, 14, 14.2
  sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva //Kontext
RHT, 14, 16.2
  nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //Kontext
RHT, 14, 17.1
  vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā /Kontext
RHT, 14, 17.2
  rañjayati satvatālaṃ dhūmena vināpi sūtam //Kontext
RHT, 14, 18.2
  triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //Kontext
RHT, 15, 1.2
  sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //Kontext
RHT, 15, 2.2
  paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //Kontext
RHT, 15, 3.2
  drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //Kontext
RHT, 15, 7.2
  vāpo drute suvarṇe drutamāste tadrasaprakhyam //Kontext
RHT, 15, 11.2
  āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena //Kontext
RHT, 15, 12.2
  soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //Kontext
RHT, 15, 13.1
  iti baddho rasarājo guñjāmātropayojito nityam /Kontext
RHT, 15, 14.1
  atha pūrvoktagrāsakramājjarate raso vidhivat /Kontext
RHT, 15, 14.2
  etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //Kontext
RHT, 15, 15.1
  samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca /Kontext
RHT, 15, 16.2
  vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ //Kontext
RHT, 16, 1.1
  iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /Kontext
RHT, 16, 6.1
  paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām /Kontext
RHT, 16, 8.1
  piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ /Kontext
RHT, 16, 9.1
  tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam /Kontext
RHT, 16, 9.2
  sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //Kontext
RHT, 16, 10.1
  bījena triguṇena tu sūtakamanusārayetprakāśastham /Kontext
RHT, 16, 12.1
  tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /Kontext
RHT, 16, 12.2
  pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //Kontext
RHT, 16, 15.1
  tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ /Kontext
RHT, 16, 16.2
  antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //Kontext
RHT, 16, 18.1
  niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /Kontext
RHT, 16, 20.1
  dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi /Kontext
RHT, 16, 21.2
  bījaṃ sūtasyopari nipatati badhnātyasaṃdeham //Kontext
RHT, 16, 22.2
  nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //Kontext
RHT, 16, 23.2
  jñātvā parivartya tato nibadhnāti sūtarājaṃ ca //Kontext
RHT, 16, 24.1
  athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /Kontext
RHT, 16, 24.2
  sarati rasendro vidhinā jñātvā tatkarmakauśalyam //Kontext
RHT, 16, 25.1
  tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /Kontext
RHT, 16, 25.2
  punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam //Kontext
RHT, 16, 26.1
  krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva /Kontext
RHT, 16, 27.1
  sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /Kontext
RHT, 16, 27.2
  kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā //Kontext
RHT, 16, 28.2
  dravati ca kanake sūtaḥ saṃsāryate vidhinā //Kontext
RHT, 16, 29.1
  tasmād dravyavidhāyī sūto bījena sārito laghunā /Kontext
RHT, 16, 30.1
  sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /Kontext
RHT, 16, 32.1
  anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu /Kontext
RHT, 16, 33.1
  koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena /Kontext
RHT, 16, 33.2
  pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ //Kontext
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Kontext
RHT, 17, 2.2
  evaṃ krāmaṇayogādrasarājo viśati loheṣu //Kontext
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Kontext
RHT, 18, 1.2
  asati vedhavidhau na rasaḥ svaguṇānprakāśayati //Kontext
RHT, 18, 2.1
  rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /Kontext
RHT, 18, 3.2
  sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ //Kontext
RHT, 18, 4.2
  kanakasyaiko bhāgo vedhaścaikena sūtasya //Kontext
RHT, 18, 5.2
  jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā //Kontext
RHT, 18, 7.1
  tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /Kontext
RHT, 18, 8.2
  vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi //Kontext
RHT, 18, 9.1
  iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /Kontext
RHT, 18, 10.2
  ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam //Kontext
RHT, 18, 13.1
  rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /Kontext
RHT, 18, 19.1
  śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /Kontext
RHT, 18, 20.2
  mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //Kontext
RHT, 18, 24.1
  vakṣye samprati samyagyad bījaṃ samarase jīrṇam /Kontext
RHT, 18, 32.1
  tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /Kontext
RHT, 18, 33.2
  madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā //Kontext
RHT, 18, 39.2
  pratisāraṇā ca kāryā jāritasūtena bījayuktena //Kontext
RHT, 18, 46.1
  evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /Kontext
RHT, 18, 47.2
  sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā //Kontext
RHT, 18, 52.2
  liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam //Kontext
RHT, 18, 53.1
  liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /Kontext
RHT, 18, 57.2
  pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām //Kontext
RHT, 18, 59.2
  vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /Kontext
RHT, 18, 59.3
  rañjati yena vidhinā samāsataḥ sūtarājastu //Kontext
RHT, 18, 61.1
  tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /Kontext
RHT, 18, 63.1
  gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /Kontext
RHT, 18, 65.1
  madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /Kontext
RHT, 18, 67.2
  evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ //Kontext
RHT, 18, 74.1
  evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena /Kontext
RHT, 2, 2.1
  garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /Kontext
RHT, 2, 3.2
  sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ //Kontext
RHT, 2, 4.2
  rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //Kontext
RHT, 2, 5.1
  malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /Kontext
RHT, 2, 7.2
  sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt //Kontext
RHT, 2, 8.2
  tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //Kontext
RHT, 2, 11.2
  sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ //Kontext
RHT, 2, 13.2
  tiryakpātanavidhinā nipātyaḥ sūtarājastu //Kontext
RHT, 2, 14.1
  ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /Kontext
RHT, 2, 15.1
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /Kontext
RHT, 2, 18.2
  svedena dīpito'sau grāsārthī jāyate sūtaḥ //Kontext
RHT, 2, 19.2
  bhavati yadā rasarājaś satvādi tadā bījam //Kontext
RHT, 2, 21.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //Kontext
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Kontext
RHT, 3, 9.1
  gaganarasoparasāmṛtaloharasāyasādicūrṇāni /Kontext
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Kontext
RHT, 3, 10.2
  tārasya tārakarmaṇi dattvā sūte tato gaganam //Kontext
RHT, 3, 11.2
  carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ //Kontext
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Kontext
RHT, 3, 15.2
  dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //Kontext
RHT, 3, 16.1
  tailādikataptarase hāṭakatārādigolakamukhena /Kontext
RHT, 3, 16.2
  carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //Kontext
RHT, 3, 19.2
  pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ //Kontext
RHT, 3, 20.1
  rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ /Kontext
RHT, 3, 20.2
  sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ //Kontext
RHT, 3, 20.2
  sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ //Kontext
RHT, 3, 21.1
  dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /Kontext
RHT, 3, 22.2
  truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //Kontext
RHT, 3, 24.1
  bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /Kontext
RHT, 3, 25.2
  itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate //Kontext
RHT, 3, 26.1
  itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti /Kontext
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Kontext
RHT, 4, 4.1
  pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu /Kontext
RHT, 4, 5.2
  abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ //Kontext
RHT, 4, 8.1
  sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam /Kontext
RHT, 4, 13.1
  yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /Kontext
RHT, 4, 15.1
  mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /Kontext
RHT, 4, 16.2
  vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //Kontext
RHT, 4, 18.2
  abhiṣavayogāccarati vrajati raso nātra sandehaḥ //Kontext
RHT, 4, 21.2
  tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //Kontext
RHT, 4, 22.2
  carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ //Kontext
RHT, 4, 24.1
  cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /Kontext
RHT, 5, 1.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RHT, 5, 3.2
  yena dravanti garbhe rasarājasyāmlavargeṇa //Kontext
RHT, 5, 4.2
  garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam //Kontext
RHT, 5, 5.1
  mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte /Kontext
RHT, 5, 12.2
  pācitahemavidhānāccarati rasendro dravati garbhe ca //Kontext
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Kontext
RHT, 5, 17.2
  bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ //Kontext
RHT, 5, 18.2
  śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca //Kontext
RHT, 5, 19.1
  rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /Kontext
RHT, 5, 20.1
  abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /Kontext
RHT, 5, 34.1
  jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /Kontext
RHT, 5, 35.1
  sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti /Kontext
RHT, 5, 37.1
  varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam /Kontext
RHT, 5, 39.2
  kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //Kontext
RHT, 5, 40.2
  ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam //Kontext
RHT, 5, 42.1
  athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /Kontext
RHT, 5, 44.2
  athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //Kontext
RHT, 5, 45.1
  gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat /Kontext
RHT, 5, 45.2
  yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //Kontext
RHT, 5, 46.1
  sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /Kontext
RHT, 5, 46.1
  sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /Kontext
RHT, 5, 49.1
  ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya /Kontext
RHT, 5, 53.1
  evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /Kontext
RHT, 5, 56.2
  ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam //Kontext
RHT, 5, 58.1
  evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /Kontext
RHT, 6, 8.1
  grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre /Kontext
RHT, 6, 8.2
  svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati //Kontext
RHT, 6, 11.1
  yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /Kontext
RHT, 6, 14.2
  niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //Kontext
RHT, 6, 15.1
  kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ /Kontext
RHT, 6, 16.2
  tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //Kontext
RHT, 6, 18.1
  svedanato mardanataḥ kacchapayantrasthito raso jarati /Kontext
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Kontext
RHT, 7, 7.2
  saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //Kontext
RHT, 7, 9.1
  viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena /Kontext
RHT, 8, 1.1
  jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /Kontext
RHT, 8, 2.1
  kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu /Kontext
RHT, 8, 5.1
  krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /Kontext
RHT, 8, 7.2
  ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //Kontext
RHT, 8, 9.2
  viḍayogena tu jīrṇo rasarājo rāgamupayāti //Kontext
RHT, 8, 11.1
  raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /Kontext
RHT, 8, 11.2
  cāraṇajāraṇamātrātkurute rasamindragopanibham //Kontext
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Kontext
RHT, 8, 13.2
  ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam //Kontext
RHT, 8, 15.2
  triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //Kontext
RHT, 8, 16.2
  triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //Kontext
RHT, 8, 18.1
  taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /Kontext
RHT, 8, 18.2
  drutahemanibhaḥ sūto rañjati lohāni sarvāṇi //Kontext
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Kontext
RHT, 9, 3.1
  yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /Kontext