Fundstellen

KaiNigh, 2, 8.2
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram //Kontext
KaiNigh, 2, 11.2
  tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu //Kontext
KaiNigh, 2, 13.2
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //Kontext
KaiNigh, 2, 20.2
  trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu //Kontext
KaiNigh, 2, 24.2
  lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //Kontext
KaiNigh, 2, 33.2
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Kontext
KaiNigh, 2, 45.1
  manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /Kontext
KaiNigh, 2, 97.1
  vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /Kontext
KaiNigh, 2, 108.1
  nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca /Kontext
KaiNigh, 2, 112.1
  romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam /Kontext
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Kontext
KaiNigh, 2, 115.2
  guṭikālavaṇaṃ bhedi dīpanaṃ pittakopanam //Kontext
KaiNigh, 2, 124.1
  kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ /Kontext
KaiNigh, 2, 125.2
  śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //Kontext
KaiNigh, 2, 144.1
  kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /Kontext