References

BhPr, 1, 8, 26.1
  tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Context
BhPr, 1, 8, 31.1
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Context
BhPr, 1, 8, 41.1
  lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru /Context
BhPr, 1, 8, 71.1
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /Context
BhPr, 1, 8, 111.1
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /Context
BhPr, 1, 8, 133.1
  manaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ /Context
BhPr, 1, 8, 156.3
  kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //Context
BhPr, 1, 8, 163.1
  kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /Context
BhPr, 1, 8, 186.1
  ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca /Context
BhPr, 2, 3, 52.1
  raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /Context
BhPr, 2, 3, 68.1
  tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Context
BhPr, 2, 3, 78.1
  vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn /Context
BhPr, 2, 3, 81.1
  yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt /Context
BhPr, 2, 3, 102.1
  lauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru /Context
BhPr, 2, 3, 124.1
  kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /Context
BhPr, 2, 3, 196.1
  pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /Context
BhPr, 2, 3, 207.0
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Context
BhPr, 2, 3, 232.1
  gurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ /Context
BhPr, 2, 3, 249.2
  cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ /Context
KaiNigh, 2, 8.2
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram //Context
KaiNigh, 2, 11.2
  tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu //Context
KaiNigh, 2, 13.2
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //Context
KaiNigh, 2, 20.2
  trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu //Context
KaiNigh, 2, 24.2
  lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //Context
KaiNigh, 2, 33.2
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Context
KaiNigh, 2, 45.1
  manaḥśilā kaṭustiktā lekhanyuṣṇā guruḥ sarā /Context
KaiNigh, 2, 97.1
  vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /Context
KaiNigh, 2, 108.1
  nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca /Context
KaiNigh, 2, 112.1
  romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam /Context
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Context
KaiNigh, 2, 115.2
  guṭikālavaṇaṃ bhedi dīpanaṃ pittakopanam //Context
KaiNigh, 2, 124.1
  kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ /Context
KaiNigh, 2, 125.2
  śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //Context
KaiNigh, 2, 144.1
  kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /Context
MPālNigh, 4, 5.2
  rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam //Context
MPālNigh, 4, 6.1
  lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /Context
MPālNigh, 4, 8.1
  tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham /Context
MPālNigh, 4, 9.2
  kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //Context
MPālNigh, 4, 11.2
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Context
MPālNigh, 4, 15.1
  lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /Context
MPālNigh, 4, 22.1
  gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ /Context
MPālNigh, 4, 26.1
  manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ /Context
MPālNigh, 4, 31.1
  tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham /Context
MPālNigh, 4, 48.2
  samudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ //Context
MPālNigh, 4, 60.1
  cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ /Context
MPālNigh, 4, 65.2
  paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /Context
RājNigh, 13, 16.1
  raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /Context
RājNigh, 13, 22.1
  trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /Context
RājNigh, 13, 100.1
  kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /Context
RCint, 6, 83.2
  vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ /Context
RCint, 7, 96.0
  śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //Context
RCint, 7, 102.0
  lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut //Context
RCūM, 11, 71.2
  varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate //Context
RCūM, 11, 72.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Context
RCūM, 11, 73.2
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam //Context
RCūM, 11, 92.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ /Context
RCūM, 11, 106.1
  tridoṣaśamanaṃ bhedi rasabandhanamagrimam /Context
RCūM, 12, 53.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Context
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Context
RCūM, 14, 41.1
  sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /Context
RCūM, 9, 14.1
  dīpanaḥ pācano bhedī rase kvāpi ca yujyate /Context
RMañj, 3, 78.2
  lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham //Context
RMañj, 5, 65.2
  vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham //Context
RPSudh, 4, 110.2
  kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā //Context
RPSudh, 6, 56.2
  tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //Context
RPSudh, 6, 88.1
  rasabaṃdhakaro bhedī tridoṣaśamanastathā /Context
RPSudh, 7, 51.2
  pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //Context
RRÅ, R.kh., 8, 71.2
  tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram //Context
RRÅ, R.kh., 9, 64.1
  rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram /Context
RRS, 3, 115.2
  varcaśca śyāmapītābhaṃ recanaṃ parikathyate //Context
RRS, 3, 116.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Context
RRS, 3, 118.1
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /Context
RRS, 3, 128.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ /Context
RRS, 3, 146.1
  tridoṣaśamanam bhedi rasabandhanamagrimam /Context
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Context
RRS, 4, 59.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Context
RRS, 5, 27.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /Context
RSK, 1, 44.1
  pāradaḥ sarvarogaghno yogavāhī saro guruḥ /Context