References

ÅK, 1, 26, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Context
BhPr, 1, 8, 123.1
  abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam /Context
BhPr, 1, 8, 128.1
  tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param /Context
BhPr, 1, 8, 139.2
  kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam //Context
BhPr, 2, 3, 71.2
  tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam //Context
BhPr, 2, 3, 188.2
  karpūravat suvimalaṃ gṛhṇīyād guṇavattaram //Context
BhPr, 2, 3, 258.2
  tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam //Context
RājNigh, 13, 13.2
  tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //Context
RājNigh, 13, 45.2
  pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam //Context
RCint, 4, 7.2
  sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //Context
RCint, 6, 21.2
  mriyante sikatāyantre gandhakairamṛtādhikāḥ //Context
RCint, 6, 75.2
  anyai rasāyanaiścāpi prayogo hemna uttamaḥ //Context
RCint, 8, 156.2
  etattato guṇottaramityamunā snehanīyaṃ tat //Context
RCint, 8, 179.2
  anyadapi jalacarāṇāṃ pṛthuromāpekṣayā jyāyaḥ //Context
RCint, 8, 181.2
  anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //Context
RCint, 8, 241.2
  vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam //Context
RCūM, 10, 27.1
  sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam /Context
RCūM, 10, 34.2
  niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram //Context
RCūM, 10, 52.1
  evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /Context
RCūM, 10, 73.2
  viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /Context
RCūM, 10, 73.3
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Context
RCūM, 10, 87.2
  tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //Context
RCūM, 10, 96.1
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /Context
RCūM, 10, 131.2
  durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //Context
RCūM, 11, 56.2
  uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā //Context
RCūM, 11, 89.2
  upatiṣṭhati sūtendram ekatvaṃ guṇavattaram //Context
RCūM, 12, 20.2
  pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //Context
RCūM, 12, 25.1
  uttamottamavarṇaṃ hi nīcavarṇe phalapradam /Context
RCūM, 12, 25.1
  uttamottamavarṇaṃ hi nīcavarṇe phalapradam /Context
RCūM, 12, 44.1
  jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram /Context
RCūM, 14, 40.1
  mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /Context
RCūM, 14, 42.2
  nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate //Context
RCūM, 14, 86.0
  kharalohāt paraṃ sarvamekaikasmācchatottaram //Context
RCūM, 14, 86.0
  kharalohāt paraṃ sarvamekaikasmācchatottaram //Context
RCūM, 14, 125.2
  pūrvavanmārayellohaṃ jāyate guṇavattaram //Context
RCūM, 14, 131.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Context
RCūM, 15, 9.1
  ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /Context
RCūM, 15, 56.1
  sarvarogān haredeva śaktiyukto guṇādhikaḥ /Context
RCūM, 16, 6.2
  tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //Context
RCūM, 4, 71.1
  mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram /Context
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Context
RCūM, 5, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Context
RCūM, 5, 146.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Context
RHT, 7, 9.1
  viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena /Context
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Context
RPSudh, 3, 64.3
  jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //Context
RPSudh, 4, 92.0
  sarvarogān haratyāśu śaktidāyi guṇādhikam //Context
RPSudh, 5, 35.2
  abhrasatvātparaṃ nāsti rasāyanamanuttamam //Context
RPSudh, 5, 74.1
  viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam /Context
RPSudh, 5, 74.2
  sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //Context
RPSudh, 5, 103.2
  guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //Context
RPSudh, 5, 119.2
  satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //Context
RPSudh, 6, 18.1
  sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /Context
RPSudh, 6, 58.1
  rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /Context
RPSudh, 6, 78.1
  pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ /Context
RPSudh, 7, 21.1
  pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /Context
RRÅ, R.kh., 1, 15.2
  alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //Context
RRÅ, R.kh., 2, 46.2
  lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //Context
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Context
RRS, 10, 49.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Context
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Context
RRS, 2, 41.2
  sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam //Context
RRS, 2, 49.2
  evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /Context
RRS, 2, 77.2
  durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //Context
RRS, 2, 91.2
  tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //Context
RRS, 2, 102.3
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //Context
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Context
RRS, 2, 121.2
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Context
RRS, 3, 51.2
  upatiṣṭhati sūtendramekatvaṃ guṇavattaram //Context
RRS, 3, 93.2
  uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //Context
RRS, 3, 131.1
  pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /Context
RRS, 4, 11.2
  pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat //Context
RRS, 4, 27.2
  pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ //Context
RRS, 4, 32.1
  uttamottamavarṇaṃ hi nīcavarṇaphalapradam /Context
RRS, 4, 32.1
  uttamottamavarṇaṃ hi nīcavarṇaphalapradam /Context
RRS, 4, 48.0
  jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram //Context
RRS, 5, 21.2
  rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //Context
RRS, 5, 21.2
  rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //Context
RRS, 5, 42.1
  mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /Context
RRS, 5, 100.2
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /Context
RRS, 5, 100.2
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /Context
RRS, 5, 100.3
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Context
RRS, 5, 153.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Context
RRS, 9, 46.3
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //Context
RSK, 1, 45.1
  sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ /Context
RSK, 2, 10.2
  vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam //Context
RSK, 2, 14.1
  dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /Context
RSK, 2, 25.2
  khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //Context
RSK, 2, 32.2
  nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam //Context