References

RRS, 2, 109.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Context
RRS, 3, 3.2
  śvetadvīpe purā devi sarvaratnavibhūṣite /Context
RRS, 4, 1.0
  maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ //Context
RRS, 4, 2.0
  vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ //Context
RRS, 4, 3.2
  garuḍodgārakaścaiva jñātavyā maṇayastvamī //Context
RRS, 4, 4.2
  vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /Context
RRS, 4, 5.2
  puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //Context
RRS, 4, 6.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Context
RRS, 4, 8.2
  surakṣyāṇi sujātīni ratnānyuktāni siddhaye //Context
RRS, 4, 34.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /Context
RRS, 4, 34.3
  kṣetratoyabhavā doṣā ratneṣu na laganti te //Context
RRS, 4, 53.0
  gomedaḥsamarāgatvādgomedaṃ ratnamucyate //Context
RRS, 4, 62.2
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Context
RRS, 4, 66.1
  guṇavannavaratnāni jātimanti śubhāni ca /Context
RRS, 4, 68.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet /Context
RRS, 4, 68.3
  ratnatulyaprabhā laghvī dehalohakarī śubhā //Context
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Context
RRS, 4, 77.2
  ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam //Context
RRS, 5, 218.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Context
RRS, 8, 100.1
  rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /Context