References

RājNigh, 13, 5.3
  atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //Context
RājNigh, 13, 134.1
  karpūranāmabhiś cādāv ante ca maṇivācakaḥ /Context
RājNigh, 13, 142.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Context
RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Context
RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Context
RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Context
RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Context
RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Context
RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Context
RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Context
RājNigh, 13, 144.1
  ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /Context
RājNigh, 13, 144.2
  rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ //Context
RājNigh, 13, 144.2
  rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ //Context
RājNigh, 13, 144.2
  rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ //Context
RājNigh, 13, 144.2
  rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ //Context
RājNigh, 13, 146.1
  rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /Context
RājNigh, 13, 147.2
  ratnaprayogaprajñānāṃ rasāyanakaraṃ param //Context
RājNigh, 13, 156.1
  mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /Context
RājNigh, 13, 187.2
  hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //Context
RājNigh, 13, 190.3
  vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā //Context
RājNigh, 13, 196.1
  ittham etāni ratnāni tattaduddeśataḥ kramāt /Context
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Context
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Context
RājNigh, 13, 214.2
  śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //Context
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Context
RājNigh, 13, 219.1
  iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /Context