References

BhPr, 2, 3, 231.2
  bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati //Context
KaiNigh, 2, 86.2
  medhyā gopittajā vaśyā piṅgalā rocanā smṛtā //Context
RAdhy, 1, 184.1
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ /Context
RArṇ, 11, 133.2
  kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //Context
RArṇ, 11, 135.1
  raktāni śikhipittaṃ ca mahāratnasamanvitam /Context
RArṇ, 12, 160.1
  gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /Context
RArṇ, 12, 160.1
  gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /Context
RArṇ, 15, 91.1
  bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /Context
RArṇ, 16, 53.2
  viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //Context
RArṇ, 16, 69.3
  śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //Context
RArṇ, 16, 71.2
  ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //Context
RArṇ, 5, 36.0
  pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //Context
RArṇ, 7, 48.2
  ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //Context
RArṇ, 7, 69.1
  jvālinībījacūrṇena matsyapittaiśca bhāvayet /Context
RArṇ, 7, 78.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Context
RArṇ, 7, 80.1
  gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /Context
RArṇ, 7, 82.2
  rājakośātakītoyaiḥ pittaiśca paribhāvayet //Context
RArṇ, 7, 83.2
  raktavargarasakvāthapittaistadbhāvayet pṛthak //Context
RArṇ, 7, 130.2
  matsyapittena deveśi vahnisthaṃ dhārayet priye //Context
RCint, 3, 79.1
  catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā /Context
RCint, 3, 82.2
  cullikālavaṇaṃ gandhamabhāve śikhipittataḥ //Context
RCint, 3, 172.1
  catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā /Context
RCūM, 9, 19.1
  kṛṣṇāhirohitānāṃ ca mārjārasya ca māyubhiḥ /Context
RHT, 18, 6.1
  dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /Context
RHT, 18, 44.1
  bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /Context
RMañj, 2, 8.1
  athavā biḍayogena śikhipittena lepitam /Context
RMañj, 6, 91.2
  samīnapittajaipālāstulyā ekatra marditāḥ //Context
RMañj, 6, 127.2
  bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //Context
RMañj, 6, 131.1
  catustulyā sitā yojyā matsyapittena bhāvayet /Context
RPSudh, 3, 64.2
  kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam /Context
RRÅ, R.kh., 3, 9.1
  śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /Context
RRÅ, R.kh., 3, 11.2
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ //Context
RRÅ, R.kh., 7, 10.2
  saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //Context
RRÅ, V.kh., 10, 46.1
  saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /Context
RRÅ, V.kh., 13, 57.1
  kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /Context
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Context
RRÅ, V.kh., 18, 170.1
  nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /Context
RRÅ, V.kh., 18, 173.1
  śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /Context
RRÅ, V.kh., 2, 11.2
  narāśvaśikhigomatsyapittāni pittavargake //Context
RRÅ, V.kh., 2, 50.1
  sadravaṃ taṃ samādāya śikhipittena bhāvayet /Context
RRÅ, V.kh., 3, 64.2
  matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //Context
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Context
RRÅ, V.kh., 4, 14.1
  tad gandhaṃ karṣamekaṃ tu narapittena lolitam /Context
RRÅ, V.kh., 7, 66.1
  gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam /Context
RRÅ, V.kh., 9, 111.2
  gopittena punarmardyaṃ deyaṃ puṭacaturdaśa //Context
RRÅ, V.kh., 9, 112.1
  tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet /Context
RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Context
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Context
RRS, 3, 69.1
  gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /Context
RSK, 1, 46.1
  pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā /Context
ŚdhSaṃh, 2, 11, 73.1
  bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /Context
ŚdhSaṃh, 2, 12, 128.2
  cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //Context