References

BhPr, 1, 8, 11.3
  viṣadvayakṣayonmādatridoṣajvaraśoṣajit //Context
BhPr, 1, 8, 28.1
  eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te /Context
BhPr, 1, 8, 190.1
  viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare /Context
BhPr, 1, 8, 190.1
  viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare /Context
BhPr, 1, 8, 190.1
  viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare /Context
BhPr, 1, 8, 190.4
  hālāhalo brahmaputro viṣabhedā amī nava //Context
BhPr, 1, 8, 200.2
  vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ //Context
BhPr, 1, 8, 201.1
  rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye /Context
BhPr, 1, 8, 202.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Context
BhPr, 1, 8, 204.1
  ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /Context
BhPr, 1, 8, 204.2
  tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet //Context
BhPr, 2, 3, 57.1
  eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ /Context
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
BhPr, 2, 3, 58.2
  eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ //Context
BhPr, 2, 3, 70.1
  eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ /Context
BhPr, 2, 3, 73.1
  viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca /Context
BhPr, 2, 3, 252.1
  ye guṇā garale proktāste syurhīnā viśodhanāt /Context
BhPr, 2, 3, 252.2
  tasmādviṣaṃ prayoge tu śodhayitvā prayojayet //Context