Fundstellen

ŚdhSaṃh, 2, 12, 44.1
  ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ /Kontext
ŚdhSaṃh, 2, 12, 49.1
  rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam /Kontext
ŚdhSaṃh, 2, 12, 53.1
  māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /Kontext
ŚdhSaṃh, 2, 12, 65.1
  kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ /Kontext
ŚdhSaṃh, 2, 12, 74.1
  dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ /Kontext
ŚdhSaṃh, 2, 12, 74.2
  rasāccej jāyate tāpastadā śarkarayā yutam //Kontext
ŚdhSaṃh, 2, 12, 82.2
  vidhireṣa prayojyastu sarvasmin poṭṭalīrase //Kontext
ŚdhSaṃh, 2, 12, 83.2
  ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //Kontext
ŚdhSaṃh, 2, 12, 86.1
  lokanātharaso hyeṣa maṇḍalādrājayakṣmanut /Kontext
ŚdhSaṃh, 2, 12, 94.2
  vilokya deyo doṣādīnekaikā rasaraktikā //Kontext
ŚdhSaṃh, 2, 12, 96.2
  mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //Kontext
ŚdhSaṃh, 2, 12, 103.1
  svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat /Kontext
ŚdhSaṃh, 2, 12, 106.2
  hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ //Kontext
ŚdhSaṃh, 2, 12, 106.2
  hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ //Kontext
ŚdhSaṃh, 2, 12, 113.2
  atīsāre prayoktavyā poṭṭalī hemagarbhikā //Kontext
ŚdhSaṃh, 2, 12, 118.1
  cūrṇayetsamabhāgena raso hyānandabhairavaḥ /Kontext
ŚdhSaṃh, 2, 12, 124.2
  yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam //Kontext
ŚdhSaṃh, 2, 12, 130.2
  jalayogaśca kartavyastena vīryaṃ bhavedrase //Kontext
ŚdhSaṃh, 2, 12, 132.1
  pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /Kontext
ŚdhSaṃh, 2, 12, 133.2
  rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ //Kontext
ŚdhSaṃh, 2, 12, 136.1
  unmattākhyo raso nāmnā nasye syātsaṃnipātajit /Kontext
ŚdhSaṃh, 2, 12, 138.1
  raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /Kontext
ŚdhSaṃh, 2, 12, 140.1
  dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext
ŚdhSaṃh, 2, 12, 151.2
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ //Kontext
ŚdhSaṃh, 2, 12, 161.1
  navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet /Kontext
ŚdhSaṃh, 2, 12, 166.1
  sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /Kontext
ŚdhSaṃh, 2, 12, 174.2
  rasastrivikramo nāmnā māsaikenāśmarīpraṇut //Kontext
ŚdhSaṃh, 2, 12, 180.1
  sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 183.2
  rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanivāraṇaḥ //Kontext
ŚdhSaṃh, 2, 12, 188.1
  dinaikamudayādityo raso deyo dviguñjakaḥ /Kontext
ŚdhSaṃh, 2, 12, 199.1
  dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 206.1
  niṣkamātro harenmehānmehabaddho raso mahān /Kontext
ŚdhSaṃh, 2, 12, 211.1
  mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 215.1
  raso vidyādharo nāma gomūtraṃ ca pibedanu /Kontext
ŚdhSaṃh, 2, 12, 216.2
  trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet //Kontext
ŚdhSaṃh, 2, 12, 221.2
  asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī //Kontext
ŚdhSaṃh, 2, 12, 226.2
  ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //Kontext
ŚdhSaṃh, 2, 12, 229.1
  māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam /Kontext
ŚdhSaṃh, 2, 12, 237.1
  māṣamātro raso deyaḥ saṃnipāte sudāruṇe /Kontext
ŚdhSaṃh, 2, 12, 238.2
  jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ //Kontext
ŚdhSaṃh, 2, 12, 247.1
  raso dviguñjāpramitaḥ saṃnipāteṣu dīyate /Kontext
ŚdhSaṃh, 2, 12, 247.2
  prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ //Kontext
ŚdhSaṃh, 2, 12, 251.2
  māṣamātro raso deyo madhunā maricaistathā //Kontext
ŚdhSaṃh, 2, 12, 252.2
  kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ //Kontext
ŚdhSaṃh, 2, 12, 258.1
  rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet /Kontext
ŚdhSaṃh, 2, 12, 273.1
  etaccūrṇaiḥ śāṇamitai rasaṃ kandarpasundaram /Kontext