Fundstellen

RRS, 10, 26.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Kontext
RRS, 2, 72.2
  nihanti sakalānrogāndurjayānanyabheṣajaiḥ /Kontext
RRS, 2, 91.2
  tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //Kontext
RRS, 2, 143.1
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /Kontext
RRS, 2, 144.2
  śreṣṭhau siddharasau khyātau dehalohakarau param //Kontext
RRS, 5, 159.3
  mardayitvā caredbhasma tadrasādiṣu śasyate //Kontext
RRS, 5, 160.3
  mardayitvā caredbhasma tadrasādiṣu śasyate //Kontext
RRS, 5, 169.2
  paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate //Kontext
RRS, 7, 34.2
  nānāviṣayabhāṣājñāste matā bheṣajāhṛtau //Kontext
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext