References

BhPr, 1, 8, 45.2
  madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //Context
BhPr, 2, 3, 105.2
  madyamamlarasaṃ caiva varjayellauhasevakaḥ //Context
BhPr, 2, 3, 190.2
  ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam //Context
RArṇ, 14, 22.1
  oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini /Context
RCint, 3, 210.1
  kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /Context
RCint, 7, 35.1
  dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /Context
RCint, 7, 35.1
  dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /Context
RCint, 7, 35.2
  kṣīrāśini prayoktavyaṃ rasāyanarate nare //Context
RCint, 8, 231.2
  medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //Context
RCint, 8, 260.1
  dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /Context
RCūM, 14, 210.2
  saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //Context
RCūM, 14, 210.2
  saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //Context
RCūM, 15, 64.2
  evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //Context
RCūM, 16, 76.2
  yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān //Context
RCūM, 3, 31.1
  yaminaḥ pathyabhoktāro yojanīyā rasāyane /Context
RCūM, 3, 35.2
  rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /Context
RMañj, 2, 58.1
  kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /Context
RMañj, 3, 60.2
  sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //Context
RMañj, 4, 21.1
  dadedvai sarvarogeṣu mṛtāśini hitāśini /Context
RMañj, 4, 21.1
  dadedvai sarvarogeṣu mṛtāśini hitāśini /Context
RMañj, 5, 67.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context
RMañj, 6, 294.2
  godugdhadvipalenaiva madhurāhārasevinaḥ //Context
RRS, 2, 130.1
  sattvametatsamādāya kharabhūnāgasattvabhuk /Context
RSK, 1, 47.2
  śuddhakāyaśca pathyāśī seveta pūjyapūjanāt //Context
RSK, 2, 49.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context
RSK, 3, 8.2
  rasāyanarate dadyādghṛtakṣīrahitāśine //Context
ŚdhSaṃh, 2, 12, 23.2
  ahorātratrayeṇa syādrase dhātucaraṃ mukham //Context
ŚdhSaṃh, 2, 12, 134.2
  yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //Context
ŚdhSaṃh, 2, 12, 266.1
  godugdhadvipalenaiva madhurāhārasevakaḥ /Context
ŚdhSaṃh, 2, 12, 289.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context