References

RAdhy, 1, 10.2
  śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye //Context
RArṇ, 1, 54.1
  gurumārādhayet pūrvaṃ viśuddhenāntarātmanā /Context
RArṇ, 11, 104.2
  sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ //Context
RArṇ, 12, 2.3
  brahmaviṣṇusurendrādyairna jñātaṃ vīravandite //Context
RArṇ, 12, 184.1
  kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite /Context
RArṇ, 12, 193.1
  kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram /Context
RArṇ, 12, 193.2
  caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /Context
RArṇ, 12, 210.1
  dīpenārādhayettāṃ tu stambhayeddhūpanena ca /Context
RArṇ, 12, 233.1
  śukreṇārādhito devi prāg ahaṃ suravandite /Context
RArṇ, 12, 239.0
  tatrāpyudakamālokya surārcite //Context
RArṇ, 12, 241.1
  balipuṣpopahāreṇa tato devīṃ samarcayet /Context
RArṇ, 12, 293.1
  śaradgrīṣmavasanteṣu hemante vā surārcite /Context
RArṇ, 12, 342.1
  tadbhasma jārayate sūte triguṇe tu surārcite /Context
RArṇ, 14, 20.1
  mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ /Context
RArṇ, 14, 24.1
  pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /Context
RArṇ, 14, 36.2
  pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ //Context
RArṇ, 16, 25.2
  sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //Context
RArṇ, 16, 85.1
  sevante candravadanāḥ sarvābharaṇabhūṣitāḥ /Context
RArṇ, 16, 87.1
  palena bhakṣayet sūtaṃ surāsuranamaskṛtam /Context
RArṇ, 4, 23.2
  mantro'ghoro'tra japtavyo japānte pūjayedrasam //Context
RArṇ, 5, 25.3
  vyāghrī cavī kuravakaḥ krāmikāḥ suravandite //Context
RArṇ, 5, 29.1
  rasasya bandhane śastamekaikaṃ suravandite /Context
RArṇ, 6, 53.1
  raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /Context
RArṇ, 6, 53.2
  pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //Context
RArṇ, 6, 129.2
  vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ //Context
RArṇ, 6, 130.1
  vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam /Context
RCint, 3, 4.1
  sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam /Context
RCint, 8, 121.1
  samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /Context
RCint, 8, 167.1
  nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /Context
RCint, 8, 265.2
  māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //Context
RCūM, 15, 34.3
  govindabhagavān pūjyaiḥ sūtarājasya niścitā //Context
RCūM, 16, 59.1
  daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /Context
RCūM, 16, 63.2
  pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam //Context
RCūM, 16, 95.2
  jāyate trijagatpūjyaś cintāmaṇisamodayaḥ //Context
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Context
RCūM, 3, 35.3
  jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //Context
RMañj, 1, 5.2
  sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //Context
RMañj, 1, 7.2
  ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande //Context
RMañj, 6, 1.2
  vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam //Context
RPSudh, 1, 1.1
  śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /Context
RPSudh, 1, 2.2
  sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //Context
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Context
RRÅ, R.kh., 1, 1.2
  bhavarogaharau vande caṇḍikācandraśekharau //Context
RRÅ, V.kh., 1, 30.1
  talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /Context
RRÅ, V.kh., 1, 32.3
  vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet //Context
RRÅ, V.kh., 1, 37.1
  anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /Context
RRÅ, V.kh., 1, 37.2
  nandibhṛṅgimahākālānpūjayet pūrvadikkramāt //Context
RRÅ, V.kh., 1, 38.1
  pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /Context
RRÅ, V.kh., 1, 41.2
  gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet //Context
RRÅ, V.kh., 1, 55.2
  pañcāśatpañcaviṃśaṃ vā pūjayed rasaliṅgavat //Context
RRÅ, V.kh., 1, 56.2
  bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //Context
RRÅ, V.kh., 1, 58.1
  pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /Context
RRÅ, V.kh., 1, 59.2
  pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //Context
RRÅ, V.kh., 1, 61.1
  sarvametamaghoreṇa pūjayed aṅkuśānvitam /Context
RRÅ, V.kh., 1, 64.2
  etāni dvārabāhye tu mūlamantreṇa pūjayet //Context
RRÅ, V.kh., 1, 65.2
  anena mūlamantreṇa bhairavaṃ tatra pūjayet //Context
RRÅ, V.kh., 1, 71.1
  vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /Context
RRÅ, V.kh., 1, 71.1
  vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /Context
RRÅ, V.kh., 1, 72.2
  tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ //Context
RRÅ, V.kh., 12, 23.1
  tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet /Context
RRÅ, V.kh., 18, 132.2
  rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //Context
RRÅ, V.kh., 4, 114.2
  indragopakasaṃkāśaṃ jāyate pūjayecchivam //Context
RRÅ, V.kh., 9, 129.2
  sa pūjyo devadevānāṃ khecaratvena modate //Context
RRS, 11, 123.1
  arcayitvā yathāśakti devagobrāhmaṇānapi /Context
RRS, 2, 61.2
  vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ //Context
RRS, 7, 23.1
  śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet /Context
RRS, 7, 36.2
  hā raso naṣṭamityuktvā sevetānyatra taṃ rasam //Context
RRS, 7, 37.2
  jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //Context
RSK, 1, 47.2
  śuddhakāyaśca pathyāśī seveta pūjyapūjanāt //Context
RSK, 1, 51.1
  yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ /Context
ŚdhSaṃh, 2, 12, 73.2
  pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ //Context