Fundstellen

ŚdhSaṃh, 2, 11, 12.2
  vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam //Kontext
ŚdhSaṃh, 2, 11, 16.2
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
ŚdhSaṃh, 2, 11, 21.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Kontext
ŚdhSaṃh, 2, 11, 28.3
  vāsaratrayamamlena tataḥ khalve vinikṣipet //Kontext
ŚdhSaṃh, 2, 11, 44.2
  mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam //Kontext
ŚdhSaṃh, 2, 11, 45.1
  puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ /Kontext
ŚdhSaṃh, 2, 11, 51.1
  dattvopari śarāvaṃ tu tridinānte samuddharet /Kontext
ŚdhSaṃh, 2, 11, 54.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Kontext
ŚdhSaṃh, 2, 11, 63.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Kontext
ŚdhSaṃh, 2, 11, 68.1
  triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /Kontext
ŚdhSaṃh, 2, 11, 69.1
  marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /Kontext
ŚdhSaṃh, 2, 11, 69.1
  marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /Kontext
ŚdhSaṃh, 2, 11, 72.2
  pacet tryaham ajāmūtrair dolāyantre manaḥśilām //Kontext
ŚdhSaṃh, 2, 11, 79.2
  vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //Kontext
ŚdhSaṃh, 2, 11, 80.2
  punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Kontext
ŚdhSaṃh, 2, 11, 82.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Kontext
ŚdhSaṃh, 2, 11, 84.1
  taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /Kontext
ŚdhSaṃh, 2, 12, 5.1
  vastreṇa dolikāyantre svedayetkāñjikaistryaham /Kontext
ŚdhSaṃh, 2, 12, 12.1
  tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /Kontext
ŚdhSaṃh, 2, 12, 23.2
  ahorātratrayeṇa syādrase dhātucaraṃ mukham //Kontext
ŚdhSaṃh, 2, 12, 24.1
  athavā bindulīkīṭai raso mardyastrivāsaram /Kontext
ŚdhSaṃh, 2, 12, 50.1
  tridinairviṣamaṃ tīvramekadvitricaturthakam /Kontext
ŚdhSaṃh, 2, 12, 50.1
  tridinairviṣamaṃ tīvramekadvitricaturthakam /Kontext
ŚdhSaṃh, 2, 12, 54.1
  bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ /Kontext
ŚdhSaṃh, 2, 12, 65.2
  tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //Kontext
ŚdhSaṃh, 2, 12, 94.1
  aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā /Kontext
ŚdhSaṃh, 2, 12, 98.2
  pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ //Kontext
ŚdhSaṃh, 2, 12, 103.2
  pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //Kontext
ŚdhSaṃh, 2, 12, 114.2
  dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet //Kontext
ŚdhSaṃh, 2, 12, 142.2
  triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu //Kontext
ŚdhSaṃh, 2, 12, 143.2
  lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ //Kontext
ŚdhSaṃh, 2, 12, 144.1
  vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /Kontext
ŚdhSaṃh, 2, 12, 148.2
  sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam //Kontext
ŚdhSaṃh, 2, 12, 164.1
  triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam /Kontext
ŚdhSaṃh, 2, 12, 190.1
  triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 190.2
  tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //Kontext
ŚdhSaṃh, 2, 12, 198.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā /Kontext
ŚdhSaṃh, 2, 12, 209.1
  pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam /Kontext
ŚdhSaṃh, 2, 12, 226.1
  vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye /Kontext
ŚdhSaṃh, 2, 12, 235.1
  vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam /Kontext
ŚdhSaṃh, 2, 12, 235.2
  viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā //Kontext
ŚdhSaṃh, 2, 12, 239.1
  raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /Kontext
ŚdhSaṃh, 2, 12, 248.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //Kontext
ŚdhSaṃh, 2, 12, 254.2
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //Kontext
ŚdhSaṃh, 2, 12, 263.2
  tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //Kontext
ŚdhSaṃh, 2, 12, 263.2
  tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //Kontext
ŚdhSaṃh, 2, 12, 270.1
  kākolī madhukaṃ māṃsī balātrayabiseṅgude /Kontext
ŚdhSaṃh, 2, 12, 277.1
  tataḥ kanyādravair gharme tridinaṃ parimardayet /Kontext
ŚdhSaṃh, 2, 12, 278.2
  madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ //Kontext
ŚdhSaṃh, 2, 12, 279.2
  rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet //Kontext
ŚdhSaṃh, 2, 12, 283.1
  bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /Kontext
ŚdhSaṃh, 2, 12, 283.1
  bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /Kontext
ŚdhSaṃh, 2, 12, 284.1
  tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /Kontext
ŚdhSaṃh, 2, 12, 284.1
  tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /Kontext
ŚdhSaṃh, 2, 12, 285.2
  māsatrayaṃ śīlitaṃ syād valīpalitanāśanam //Kontext
ŚdhSaṃh, 2, 12, 290.0
  no previewKontext
ŚdhSaṃh, 2, 12, 291.2
  gomūtramadhye nikṣipya sthāpayedātape tryaham //Kontext
ŚdhSaṃh, 2, 12, 292.2
  tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //Kontext