References

RMañj, 1, 21.1
  palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /Context
RMañj, 1, 21.2
  dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //Context
RMañj, 1, 30.1
  ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /Context
RMañj, 2, 7.1
  rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /Context
RMañj, 2, 14.1
  śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /Context
RMañj, 2, 17.1
  bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /Context
RMañj, 2, 30.1
  bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /Context
RMañj, 2, 31.2
  kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //Context
RMañj, 2, 48.1
  mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /Context
RMañj, 3, 18.2
  trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //Context
RMañj, 3, 25.1
  trivarṣārūḍhakārpāsamūlam ādāya peṣayet /Context
RMañj, 3, 25.2
  trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //Context
RMañj, 3, 40.2
  trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //Context
RMañj, 3, 47.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Context
RMañj, 3, 48.2
  dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //Context
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Context
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Context
RMañj, 3, 51.2
  mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //Context
RMañj, 3, 80.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RMañj, 4, 13.1
  śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /Context
RMañj, 4, 30.2
  trimantritena śaṃkhena dundubhir vādayed yadi //Context
RMañj, 5, 10.2
  uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //Context
RMañj, 5, 19.1
  ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /Context
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Context
RMañj, 5, 38.2
  trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //Context
RMañj, 5, 39.1
  tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ /Context
RMañj, 5, 54.1
  tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /Context
RMañj, 5, 59.1
  trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /Context
RMañj, 6, 5.2
  tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //Context
RMañj, 6, 33.1
  maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /Context
RMañj, 6, 36.1
  rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /Context
RMañj, 6, 50.3
  tridinair viṣamaṃ tīvramekadvitricaturthakam //Context
RMañj, 6, 50.3
  tridinair viṣamaṃ tīvramekadvitricaturthakam //Context
RMañj, 6, 51.1
  rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /Context
RMañj, 6, 58.1
  bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /Context
RMañj, 6, 59.1
  bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /Context
RMañj, 6, 63.1
  sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /Context
RMañj, 6, 68.1
  samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /Context
RMañj, 6, 82.1
  mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /Context
RMañj, 6, 89.2
  jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //Context
RMañj, 6, 93.2
  niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //Context
RMañj, 6, 97.1
  tridinaṃ muśalīkandairbhāvayed gharmarakṣitam /Context
RMañj, 6, 122.2
  kṛṣṇātrikaṃ viśvaṣaṭkaṃ dagdhaṃ kapardikādvikam //Context
RMañj, 6, 127.2
  bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //Context
RMañj, 6, 131.2
  tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //Context
RMañj, 6, 146.2
  tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //Context
RMañj, 6, 148.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //Context
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Context
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Context
RMañj, 6, 184.2
  māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye //Context
RMañj, 6, 186.1
  kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /Context
RMañj, 6, 191.1
  ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /Context
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Context
RMañj, 6, 230.1
  malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /Context
RMañj, 6, 230.1
  malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /Context
RMañj, 6, 237.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /Context
RMañj, 6, 242.2
  hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //Context
RMañj, 6, 246.2
  nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //Context
RMañj, 6, 246.2
  nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //Context
RMañj, 6, 252.0
  sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //Context
RMañj, 6, 252.0
  sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //Context
RMañj, 6, 252.0
  sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //Context
RMañj, 6, 253.2
  ekaikaṃ nimbadhattūrabījato gandhakatrayam //Context
RMañj, 6, 272.2
  itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //Context
RMañj, 6, 278.1
  raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /Context
RMañj, 6, 292.1
  trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /Context
RMañj, 6, 301.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /Context
RMañj, 6, 316.2
  vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye //Context
RMañj, 6, 323.1
  dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /Context
RMañj, 6, 326.2
  mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //Context