Fundstellen

RCūM, 10, 57.2
  dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //Kontext
RCūM, 10, 71.1
  trisaptadivasair nĀṝṇāṃ gaṅgāmbha iva pātakam /Kontext
RCūM, 10, 75.1
  dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /Kontext
RCūM, 10, 122.1
  evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /Kontext
RCūM, 11, 18.2
  tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām //Kontext
RCūM, 11, 47.1
  balinālipya yatnena trivāraṃ pariśoṣayet /Kontext
RCūM, 11, 47.2
  drāvite tripale tāmre kṣipettālakapoṭṭalīm //Kontext
RCūM, 11, 53.1
  tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /Kontext
RCūM, 11, 113.2
  trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Kontext
RCūM, 12, 57.1
  rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /Kontext
RCūM, 12, 62.1
  ahorātratrayaṃ yāvatsvedayettīvravahninā /Kontext
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Kontext
RCūM, 14, 24.2
  bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham //Kontext
RCūM, 14, 53.2
  vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //Kontext
RCūM, 14, 54.1
  tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /Kontext
RCūM, 14, 55.1
  vilipya sāraghopetasitayā ca trivārakam /Kontext
RCūM, 14, 96.1
  śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /Kontext
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RCūM, 14, 134.2
  viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //Kontext
RCūM, 14, 147.2
  drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //Kontext
RCūM, 14, 171.1
  trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /Kontext
RCūM, 14, 186.2
  nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //Kontext
RCūM, 14, 190.2
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Kontext
RCūM, 14, 207.1
  tato dālī tripādena cūrṇārdhena tataḥ param /Kontext
RCūM, 14, 219.1
  caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ /Kontext
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Kontext
RCūM, 15, 37.2
  mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //Kontext
RCūM, 15, 39.2
  mūrchitastridinaṃ sūto madaṃ muñcati durdharam //Kontext
RCūM, 15, 40.2
  tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam //Kontext
RCūM, 15, 44.2
  tribhirvāraistyajatyeva girijām ātmakañcukām //Kontext
RCūM, 15, 45.1
  guḍaguggulunimbānāṃ kvāthena kvathitastryaham /Kontext
RCūM, 15, 53.1
  sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ /Kontext
RCūM, 15, 59.2
  sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //Kontext
RCūM, 15, 67.1
  trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RCūM, 16, 13.2
  dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //Kontext
RCūM, 16, 19.2
  kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam //Kontext
RCūM, 16, 22.1
  sarvāmlagojalopetakāñjikaiḥ svedayettryaham /Kontext
RCūM, 16, 25.2
  evaṃ grāsatrayaṃ bhūyaḥ sampradāya prayatnataḥ //Kontext
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Kontext
RCūM, 16, 53.2
  so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //Kontext
RCūM, 16, 64.1
  vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /Kontext
RCūM, 16, 92.1
  sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /Kontext
RCūM, 16, 94.1
  pādāṃśenārdhabhāgena tripādena samāṃśataḥ /Kontext
RCūM, 4, 60.1
  evaṃ bhūnāgadhautena mardayeddivasatrayam /Kontext
RCūM, 4, 88.1
  jalasaindhavayuktasya rasasya divasatrayam /Kontext
RCūM, 4, 90.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Kontext
RCūM, 4, 93.1
  grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /Kontext
RCūM, 5, 27.1
  pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu /Kontext
RCūM, 5, 27.1
  pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu /Kontext
RCūM, 5, 28.1
  tribhirevordhvapātaiśca kasmāddoṣānna mucyate /Kontext
RCūM, 5, 75.1
  kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ /Kontext
RCūM, 5, 103.1
  mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext