Fundstellen

BhPr, 1, 8, 98.1
  vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /Kontext
BhPr, 1, 8, 99.2
  tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //Kontext
BhPr, 1, 8, 174.1
  trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ /Kontext
BhPr, 2, 3, 13.2
  vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam //Kontext
BhPr, 2, 3, 17.3
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
BhPr, 2, 3, 48.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Kontext
BhPr, 2, 3, 59.2
  vāsaratrayamamlena tataḥ khalve vinikṣipet //Kontext
BhPr, 2, 3, 92.2
  mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam //Kontext
BhPr, 2, 3, 93.1
  puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ /Kontext
BhPr, 2, 3, 99.1
  dattvopari śarāvaṃ tu tridinānte samuddharet /Kontext
BhPr, 2, 3, 108.1
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca /Kontext
BhPr, 2, 3, 137.2
  tryahaṃ yuñjīta girijamekaikena tathā tryaham //Kontext
BhPr, 2, 3, 137.2
  tryahaṃ yuñjīta girijamekaikena tathā tryaham //Kontext
BhPr, 2, 3, 153.1
  tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet /Kontext
BhPr, 2, 3, 158.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
BhPr, 2, 3, 166.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
BhPr, 2, 3, 193.2
  tayā vāratrayaṃ samyak kācakūpīṃ pralepayet //Kontext
BhPr, 2, 3, 213.1
  tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /Kontext
BhPr, 2, 3, 215.2
  trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ //Kontext
BhPr, 2, 3, 231.1
  pacet tryaham ajāmūtre dolāyantre manaḥśilām /Kontext
BhPr, 2, 3, 241.2
  vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //Kontext
BhPr, 2, 3, 243.1
  triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake /Kontext
BhPr, 2, 3, 244.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Kontext
BhPr, 2, 3, 251.1
  gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati /Kontext