Fundstellen

BhPr, 1, 8, 2.2
  nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ //Kontext
BhPr, 1, 8, 32.2
  dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //Kontext
BhPr, 1, 8, 35.0
  vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām //Kontext
BhPr, 1, 8, 95.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
BhPr, 1, 8, 98.2
  ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt //Kontext
BhPr, 1, 8, 100.2
  dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām //Kontext
BhPr, 1, 8, 126.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /Kontext
BhPr, 1, 8, 134.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 2, 3, 5.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /Kontext
BhPr, 2, 3, 79.2
  dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //Kontext
BhPr, 2, 3, 104.2
  tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //Kontext
BhPr, 2, 3, 199.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
BhPr, 2, 3, 209.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /Kontext
BhPr, 2, 3, 230.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 2, 3, 233.1
  naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /Kontext