Fundstellen

RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nĀṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 111.1
  vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām /Kontext
RājNigh, 13, 169.2
  āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām //Kontext
RājNigh, 13, 176.2
  sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //Kontext
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Kontext
RājNigh, 13, 213.2
  saubhāgyaṃ kurute nĀṝṇāṃ bhūṣaṇeṣu prayojitaḥ //Kontext
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Kontext
RājNigh, 13, 220.1
  kurvanti ye nijaguṇena rasādhvagena nĀṝṇāṃ jarantyapi vapūṃṣi punarnavāni /Kontext