Fundstellen

RArṇ, 11, 166.1
  nāgasya mūtre deveśi vatsasya mahiṣasya vā /Kontext
RArṇ, 11, 218.2
  rasendro harati vyādhīn narakuñjaravājinām //Kontext
RArṇ, 12, 314.2
  daśanāgasamaprāṇo devaiḥ saha ca modate //Kontext
RArṇ, 12, 366.1
  lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /Kontext
RArṇ, 12, 367.2
  vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam //Kontext
RArṇ, 15, 63.3
  lākṣābho badhyate sūto gajeneva mahāgajaḥ /Kontext
RArṇ, 15, 63.3
  lākṣābho badhyate sūto gajeneva mahāgajaḥ /Kontext
RArṇ, 17, 109.1
  gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham /Kontext
RArṇ, 5, 35.0
  hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam //Kontext
RArṇ, 6, 49.1
  madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate /Kontext
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Kontext
RArṇ, 7, 135.0
  dantīdanto viśeṣeṇa drāvayet salilaṃ yathā //Kontext
RArṇ, 8, 10.2
  gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ //Kontext
RArṇ, 8, 11.1
  gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /Kontext