References

RMañj, 1, 5.1
  harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /Context
RMañj, 2, 32.2
  nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena //Context
RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Context
RMañj, 2, 62.2
  rasendro harate rogānnarakuñjaravājinām //Context
RMañj, 3, 71.1
  tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /Context
RMañj, 3, 73.2
  galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //Context
RMañj, 3, 75.2
  bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //Context
RMañj, 3, 96.2
  kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //Context
RMañj, 3, 96.2
  kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //Context
RMañj, 4, 15.2
  cāturmāsye hared rogān kuṣṭhalūtādikānapi //Context
RMañj, 4, 32.1
  goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /Context
RMañj, 5, 36.2
  nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā //Context
RMañj, 5, 70.2
  vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //Context
RMañj, 6, 11.1
  kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /Context
RMañj, 6, 11.1
  kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /Context
RMañj, 6, 26.2
  jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet //Context
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Context
RMañj, 6, 50.2
  māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /Context
RMañj, 6, 52.2
  navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ //Context
RMañj, 6, 65.2
  viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ //Context
RMañj, 6, 83.3
  guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //Context
RMañj, 6, 90.2
  jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //Context
RMañj, 6, 119.2
  śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //Context
RMañj, 6, 120.2
  haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /Context
RMañj, 6, 135.1
  bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ /Context
RMañj, 6, 135.2
  agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //Context
RMañj, 6, 141.1
  śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ /Context
RMañj, 6, 144.3
  tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam //Context
RMañj, 6, 147.2
  śamayedanupānena āmaśūlaṃ pravāhikām //Context
RMañj, 6, 152.1
  hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /Context
RMañj, 6, 164.2
  pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //Context
RMañj, 6, 173.2
  guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /Context
RMañj, 6, 181.1
  sarvavātavikārāṃstu nihantyākṣepakādikān /Context
RMañj, 6, 183.3
  sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ //Context
RMañj, 6, 183.3
  sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ //Context
RMañj, 6, 189.1
  tāmbūlīrasasaṃyukto hanti rogānamūn ayam /Context
RMañj, 6, 194.1
  hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ /Context
RMañj, 6, 207.2
  guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //Context
RMañj, 6, 208.2
  aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt //Context
RMañj, 6, 211.1
  jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate /Context
RMañj, 6, 220.2
  ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //Context
RMañj, 6, 232.1
  puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā /Context
RMañj, 6, 263.2
  asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī //Context
RMañj, 6, 267.1
  dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam /Context
RMañj, 6, 273.0
  madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //Context
RMañj, 6, 287.1
  mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām /Context
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Context
RMañj, 6, 321.2
  lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet //Context
RMañj, 6, 323.2
  māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //Context
RMañj, 6, 331.2
  vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //Context
RMañj, 6, 334.2
  evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet //Context
RMañj, 6, 337.1
  māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /Context
RMañj, 6, 339.2
  niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //Context
RMañj, 6, 342.3
  gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //Context