References

KaiNigh, 2, 5.2
  ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet //Context
KaiNigh, 2, 12.2
  nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //Context
KaiNigh, 2, 25.1
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet /Context
KaiNigh, 2, 27.1
  vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet /Context
KaiNigh, 2, 31.1
  hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn /Context
KaiNigh, 2, 34.2
  kaphavātakṣayaplīhakṛmīn hanti rasāyanam //Context
KaiNigh, 2, 37.2
  cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān //Context
KaiNigh, 2, 47.2
  haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //Context
KaiNigh, 2, 65.2
  chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ //Context
KaiNigh, 2, 79.2
  saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati //Context
KaiNigh, 2, 85.1
  hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān /Context
KaiNigh, 2, 89.2
  nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //Context
KaiNigh, 2, 120.2
  nihanti kaphavātāmaśvāsaśūlagalāmayān //Context
KaiNigh, 2, 126.1
  ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān /Context
KaiNigh, 2, 132.2
  abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet //Context