Fundstellen

Ã…K, 1, 25, 18.2
  sā dhṛtā vadane hanti meharogānaśeṣataḥ //Kontext
Ã…K, 1, 25, 22.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
Ã…K, 2, 1, 296.2
  nāśayed viṣakāsārtisarvanetrāmayāpaham //Kontext
Ã…K, 2, 1, 345.2
  ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet //Kontext
BhPr, 1, 8, 2.2
  nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ //Kontext
BhPr, 1, 8, 20.3
  pramehādikarogāṃśca nāśayatyacirāddhruvam //Kontext
BhPr, 1, 8, 27.2
  śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam //Kontext
BhPr, 1, 8, 31.2
  nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //Kontext
BhPr, 1, 8, 33.3
  cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
BhPr, 1, 8, 37.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /Kontext
BhPr, 1, 8, 41.2
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //Kontext
BhPr, 1, 8, 46.3
  lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam //Kontext
BhPr, 1, 8, 47.2
  chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati //Kontext
BhPr, 1, 8, 49.2
  kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret //Kontext
BhPr, 1, 8, 51.1
  sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ /Kontext
BhPr, 1, 8, 60.2
  arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet //Kontext
BhPr, 1, 8, 64.3
  arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet //Kontext
BhPr, 1, 8, 81.1
  chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ /Kontext
BhPr, 1, 8, 94.1
  mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute /Kontext
BhPr, 1, 8, 95.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
BhPr, 1, 8, 105.2
  hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti //Kontext
BhPr, 1, 8, 111.3
  hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //Kontext
BhPr, 1, 8, 124.2
  hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca //Kontext
BhPr, 1, 8, 125.1
  rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
BhPr, 1, 8, 130.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
BhPr, 1, 8, 142.2
  nihanti śvitravīsarpān yonisaṅkocakāriṇī //Kontext
BhPr, 1, 8, 171.2
  śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca //Kontext
BhPr, 2, 3, 5.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /Kontext
BhPr, 2, 3, 52.3
  pramehādikarogāṃśca nāśayatyacirād dhruvam //Kontext
BhPr, 2, 3, 69.2
  śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat //Kontext
BhPr, 2, 3, 78.2
  nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam //Kontext
BhPr, 2, 3, 81.2
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
BhPr, 2, 3, 88.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /Kontext
BhPr, 2, 3, 102.2
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet //Kontext
BhPr, 2, 3, 116.2
  arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati //Kontext
BhPr, 2, 3, 145.2
  vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret //Kontext
BhPr, 2, 3, 189.2
  khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi //Kontext
BhPr, 2, 3, 199.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
BhPr, 2, 3, 201.2
  hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti //Kontext
BhPr, 2, 3, 208.2
  hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //Kontext
BhPr, 2, 3, 217.2
  hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca //Kontext
BhPr, 2, 3, 218.1
  rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
BhPr, 2, 3, 227.1
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
BhPr, 2, 3, 228.1
  tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham /Kontext
KaiNigh, 2, 5.2
  ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet //Kontext
KaiNigh, 2, 12.2
  nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //Kontext
KaiNigh, 2, 25.1
  rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet /Kontext
KaiNigh, 2, 27.1
  vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet /Kontext
KaiNigh, 2, 31.1
  hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn /Kontext
KaiNigh, 2, 34.2
  kaphavātakṣayaplīhakṛmīn hanti rasāyanam //Kontext
KaiNigh, 2, 37.2
  cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān //Kontext
KaiNigh, 2, 47.2
  haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //Kontext
KaiNigh, 2, 65.2
  chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ //Kontext
KaiNigh, 2, 79.2
  saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati //Kontext
KaiNigh, 2, 85.1
  hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān /Kontext
KaiNigh, 2, 89.2
  nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //Kontext
KaiNigh, 2, 120.2
  nihanti kaphavātāmaśvāsaśūlagalāmayān //Kontext
KaiNigh, 2, 126.1
  ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān /Kontext
KaiNigh, 2, 132.2
  abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet //Kontext
MPālNigh, 4, 11.3
  nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam //Kontext
MPālNigh, 4, 12.3
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
MPālNigh, 4, 16.1
  śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet /Kontext
MPālNigh, 4, 22.2
  hanti kuṣṭhakṣayaplīhakaphavātarasāmayān //Kontext
MPālNigh, 4, 24.2
  vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān //Kontext
MPālNigh, 4, 27.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet /Kontext
MPālNigh, 4, 33.2
  hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān //Kontext
MPālNigh, 4, 43.3
  hanti śvāsakṣayonmādaraktaśophakaphakrimīn //Kontext
MPālNigh, 4, 47.2
  nihanti śvitravīsarpāṃstuvarī tadguṇā matā //Kontext
RAdhy, 1, 25.1
  doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ /Kontext
RArṇ, 1, 19.1
  mūrchito harati vyādhiṃ mṛto jīvayati svayam /Kontext
RArṇ, 1, 53.2
  tena janmajarāvyādhīn harate sūtakaḥ priye //Kontext
RArṇ, 10, 5.2
  nāśayet sakalān rogān valīpalitameva saḥ //Kontext
RArṇ, 11, 218.2
  rasendro harati vyādhīn narakuñjaravājinām //Kontext
RArṇ, 12, 12.3
  arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet //Kontext
RArṇ, 12, 300.1
  pāmāvicarcikādadrukuṣṭhāni sahasā jayet /Kontext
RArṇ, 12, 362.2
  yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //Kontext
RArṇ, 16, 83.1
  nāśayet sakalān rogān palaikena na saṃśayaḥ /Kontext
RArṇ, 7, 151.2
  haranti rogān sakalān rasayuktāni kiṃ punaḥ /Kontext
RArṇ, 7, 151.3
  śīlanānnāśayantyeva valīpalitarugjarāḥ //Kontext
RājNigh, 13, 58.2
  tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam //Kontext
RājNigh, 13, 92.2
  nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //Kontext
RājNigh, 13, 110.1
  mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ /Kontext
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Kontext
RājNigh, 13, 216.2
  tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //Kontext
RCint, 2, 22.2
  raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //Kontext
RCint, 5, 17.1
  gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt /Kontext
RCint, 5, 23.1
  śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /Kontext
RCint, 6, 2.2
  vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //Kontext
RCint, 6, 82.2
  rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //Kontext
RCint, 7, 28.2
  caturmāse haredrogān kuṣṭhalūtādikānapi //Kontext
RCint, 7, 40.0
  viṣavegāniti jñātvā mantratantrairvināśayet //Kontext
RCint, 7, 43.1
  viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /Kontext
RCint, 7, 44.2
  viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //Kontext
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Kontext
RCint, 8, 77.1
  sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /Kontext
RCint, 8, 77.2
  hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram //Kontext
RCint, 8, 97.2
  kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam //Kontext
RCint, 8, 100.2
  bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //Kontext
RCint, 8, 190.2
  saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //Kontext
RCint, 8, 208.1
  nihanti sannipātotthān gadān ghorān sudāruṇān /Kontext
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Kontext
RCint, 8, 268.1
  asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /Kontext
RCint, 8, 275.2
  krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā /Kontext
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Kontext
RCūM, 10, 70.2
  nihanti sakalānrogāndustarānanyabheṣajaiḥ //Kontext
RCūM, 10, 84.1
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /Kontext
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Kontext
RCūM, 10, 127.1
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam /Kontext
RCūM, 10, 141.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /Kontext
RCūM, 11, 20.1
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /Kontext
RCūM, 11, 21.1
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca /Kontext
RCūM, 11, 22.2
  hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ //Kontext
RCūM, 11, 76.1
  nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ /Kontext
RCūM, 11, 82.2
  sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān //Kontext
RCūM, 11, 84.2
  palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 39.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RCūM, 14, 62.2
  jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam //Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Kontext
RCūM, 14, 114.2
  hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RCūM, 14, 119.2
  nihanti sakalānrogāṃstattaddoṣasamudbhavān //Kontext
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Kontext
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Kontext
RCūM, 14, 158.1
  madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /Kontext
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RCūM, 14, 208.1
  rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ /Kontext
RCūM, 14, 208.2
  rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ //Kontext
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Kontext
RCūM, 15, 56.1
  sarvarogān haredeva śaktiyukto guṇādhikaḥ /Kontext
RCūM, 16, 37.2
  khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //Kontext
RCūM, 16, 42.2
  kṣayādyān akhilān rogān duḥsādhyānapi sādhayet //Kontext
RCūM, 16, 46.2
  hinasti sakalān rogān saptavāreṇa rogiṇam //Kontext
RCūM, 16, 51.2
  nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //Kontext
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Kontext
RCūM, 16, 98.2
  vinihanti na sandehaḥ kuryācchatadhanaṃ naram //Kontext
RCūM, 4, 21.1
  sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /Kontext
RCūM, 4, 24.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
RMañj, 1, 5.1
  harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /Kontext
RMañj, 2, 32.2
  nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena //Kontext
RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Kontext
RMañj, 2, 62.2
  rasendro harate rogānnarakuñjaravājinām //Kontext
RMañj, 3, 71.1
  tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /Kontext
RMañj, 3, 73.2
  galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //Kontext
RMañj, 3, 75.2
  bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //Kontext
RMañj, 3, 96.2
  kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //Kontext
RMañj, 3, 96.2
  kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //Kontext
RMañj, 4, 15.2
  cāturmāsye hared rogān kuṣṭhalūtādikānapi //Kontext
RMañj, 4, 32.1
  goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /Kontext
RMañj, 5, 36.2
  nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā //Kontext
RMañj, 5, 70.2
  vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //Kontext
RMañj, 6, 11.1
  kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /Kontext
RMañj, 6, 11.1
  kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /Kontext
RMañj, 6, 26.2
  jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet //Kontext
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Kontext
RMañj, 6, 50.2
  māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /Kontext
RMañj, 6, 52.2
  navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ //Kontext
RMañj, 6, 65.2
  viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ //Kontext
RMañj, 6, 83.3
  guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //Kontext
RMañj, 6, 90.2
  jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //Kontext
RMañj, 6, 119.2
  śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //Kontext
RMañj, 6, 120.2
  haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /Kontext
RMañj, 6, 135.1
  bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ /Kontext
RMañj, 6, 135.2
  agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //Kontext
RMañj, 6, 141.1
  śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ /Kontext
RMañj, 6, 144.3
  tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam //Kontext
RMañj, 6, 147.2
  śamayedanupānena āmaśūlaṃ pravāhikām //Kontext
RMañj, 6, 152.1
  hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /Kontext
RMañj, 6, 164.2
  pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //Kontext
RMañj, 6, 173.2
  guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /Kontext
RMañj, 6, 181.1
  sarvavātavikārāṃstu nihantyākṣepakādikān /Kontext
RMañj, 6, 183.3
  sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ //Kontext
RMañj, 6, 183.3
  sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ //Kontext
RMañj, 6, 189.1
  tāmbūlīrasasaṃyukto hanti rogānamūn ayam /Kontext
RMañj, 6, 194.1
  hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ /Kontext
RMañj, 6, 207.2
  guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //Kontext
RMañj, 6, 208.2
  aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt //Kontext
RMañj, 6, 211.1
  jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate /Kontext
RMañj, 6, 220.2
  ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //Kontext
RMañj, 6, 232.1
  puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā /Kontext
RMañj, 6, 263.2
  asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī //Kontext
RMañj, 6, 267.1
  dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam /Kontext
RMañj, 6, 273.0
  madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //Kontext
RMañj, 6, 287.1
  mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām /Kontext
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Kontext
RMañj, 6, 321.2
  lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet //Kontext
RMañj, 6, 323.2
  māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //Kontext
RMañj, 6, 331.2
  vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //Kontext
RMañj, 6, 334.2
  evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet //Kontext
RMañj, 6, 337.1
  māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /Kontext
RMañj, 6, 339.2
  niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //Kontext
RMañj, 6, 342.3
  gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //Kontext
RPSudh, 1, 165.1
  itthaṃ saṃsevite sūte sarvarogādvimucyate /Kontext
RPSudh, 2, 106.2
  vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //Kontext
RPSudh, 2, 107.1
  sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /Kontext
RPSudh, 3, 38.2
  dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //Kontext
RPSudh, 3, 38.2
  dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //Kontext
RPSudh, 3, 45.1
  kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /Kontext
RPSudh, 3, 45.2
  śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet //Kontext
RPSudh, 3, 46.1
  guggulutriphalāsārdhaṃ vātaraktaṃ vināśayet /Kontext
RPSudh, 3, 48.1
  vākucībījakalkena kaṇḍūpāme vināśayet /Kontext
RPSudh, 3, 51.2
  aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //Kontext
RPSudh, 3, 52.1
  parpaṭī rasarājaśca rogānhantyanupānataḥ /Kontext
RPSudh, 3, 58.2
  gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //Kontext
RPSudh, 3, 64.3
  jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //Kontext
RPSudh, 4, 13.2
  rogānhinasti sakalān nātra kāryā vicāraṇā //Kontext
RPSudh, 4, 20.2
  rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /Kontext
RPSudh, 4, 34.2
  doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //Kontext
RPSudh, 4, 53.2
  sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //Kontext
RPSudh, 4, 55.1
  jayedbahuvidhān rogān anupānaprabhedataḥ /Kontext
RPSudh, 4, 56.1
  arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /Kontext
RPSudh, 4, 73.2
  sarvarogānnihantyeva nātra kāryā vicāraṇā //Kontext
RPSudh, 4, 78.2
  jarādoṣakṛtān rogānvinihanti śarīriṇām //Kontext
RPSudh, 4, 92.0
  sarvarogān haratyāśu śaktidāyi guṇādhikam //Kontext
RPSudh, 4, 93.3
  hanti bhakṣaṇamātreṇa saptakaikena nānyathā //Kontext
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Kontext
RPSudh, 5, 53.1
  anupānaprayogeṇa sarvarogānnihanti ca /Kontext
RPSudh, 5, 68.1
  sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī /Kontext
RPSudh, 5, 78.1
  ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet /Kontext
RPSudh, 5, 101.0
  anupānaviśeṣaṇaṃ sarvarogānnihanti ca //Kontext
RPSudh, 5, 132.2
  nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam //Kontext
RPSudh, 5, 133.2
  strīrogānhanti sarvāṃśca śvāsakāsapurogamān //Kontext
RPSudh, 6, 21.3
  agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī //Kontext
RPSudh, 6, 42.2
  mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ //Kontext
RPSudh, 6, 43.2
  kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam //Kontext
RPSudh, 6, 47.3
  nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ //Kontext
RPSudh, 6, 52.2
  grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam //Kontext
RPSudh, 6, 53.1
  āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate /Kontext
RPSudh, 6, 61.1
  kṣaṇādāmajvaraṃ hanti jāte sati virecane /Kontext
RPSudh, 6, 62.2
  bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet //Kontext
RPSudh, 6, 68.1
  bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /Kontext
RPSudh, 6, 69.3
  āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //Kontext
RPSudh, 7, 10.1
  kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /Kontext
RPSudh, 7, 10.2
  dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //Kontext
RPSudh, 7, 13.1
  pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /Kontext
RPSudh, 7, 13.2
  bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //Kontext
RPSudh, 7, 16.0
  śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //Kontext
RPSudh, 7, 19.1
  kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /Kontext
RPSudh, 7, 35.2
  rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //Kontext
RPSudh, 7, 44.2
  durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //Kontext
RRÃ…, R.kh., 1, 8.2
  mūrchito harate vyādhīn dehe carannapi //Kontext
RRÃ…, R.kh., 4, 19.2
  sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ //Kontext
RRÃ…, R.kh., 5, 9.1
  śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān /Kontext
RRÃ…, R.kh., 5, 18.1
  kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /Kontext
RRÃ…, R.kh., 5, 46.2
  sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ /Kontext
RRÃ…, R.kh., 6, 43.2
  mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā //Kontext
RRÃ…, R.kh., 7, 8.1
  tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ /Kontext
RRÃ…, R.kh., 8, 72.2
  pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet //Kontext
RRÃ…, R.kh., 9, 53.2
  nighnanti yuktyā hyakhilāmayāni /Kontext
RRÃ…, R.kh., 9, 63.2
  kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam //Kontext
RRS, 11, 76.2
  nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //Kontext
RRS, 11, 80.2
  sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //Kontext
RRS, 11, 81.2
  rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Kontext
RRS, 2, 72.2
  nihanti sakalānrogāndurjayānanyabheṣajaiḥ /Kontext
RRS, 2, 87.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /Kontext
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Kontext
RRS, 2, 134.2
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /Kontext
RRS, 2, 161.2
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam //Kontext
RRS, 3, 32.2
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //Kontext
RRS, 3, 33.2
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca //Kontext
RRS, 3, 34.3
  hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ //Kontext
RRS, 3, 45.1
  śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /Kontext
RRS, 3, 59.2
  sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam //Kontext
RRS, 3, 123.2
  nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ //Kontext
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RRS, 5, 62.1
  doṣatrayasamudbhūtānāmayāñjayati dhruvam /Kontext
RRS, 5, 62.2
  rogānupānasahitaṃ jayeddhātugataṃ jvaram /Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RRS, 5, 138.2
  hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RRS, 5, 140.1
  mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /Kontext
RRS, 5, 187.1
  madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /Kontext
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RRS, 8, 21.2
  nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ //Kontext
RSK, 1, 48.2
  dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //Kontext
RSK, 2, 24.1
  hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān /Kontext
RSK, 2, 30.2
  mriyate puṭamātreṇa tanmehān hanti viṃśatim //Kontext
RSK, 2, 48.2
  hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam //Kontext
ŚdhSaṃh, 2, 12, 49.2
  māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram //Kontext
ŚdhSaṃh, 2, 12, 55.1
  dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau /Kontext
ŚdhSaṃh, 2, 12, 55.2
  dvyāhikaṃ satataṃ caiva vaivarṇyaṃ ca niyacchati //Kontext
ŚdhSaṃh, 2, 12, 83.2
  ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //Kontext
ŚdhSaṃh, 2, 12, 85.2
  māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam //Kontext
ŚdhSaṃh, 2, 12, 96.2
  mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //Kontext
ŚdhSaṃh, 2, 12, 105.2
  jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā //Kontext
ŚdhSaṃh, 2, 12, 116.1
  ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /Kontext
ŚdhSaṃh, 2, 12, 117.2
  viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ /Kontext
ŚdhSaṃh, 2, 12, 130.1
  jalabandhuraso nāma saṃnipātaṃ niyacchati /Kontext
ŚdhSaṃh, 2, 12, 138.1
  raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /Kontext
ŚdhSaṃh, 2, 12, 140.2
  ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet //Kontext
ŚdhSaṃh, 2, 12, 171.2
  nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //Kontext
ŚdhSaṃh, 2, 12, 180.1
  sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 188.2
  vicarcikāṃ dadrukuṣṭhaṃ vātaraktaṃ ca nāśayet //Kontext
ŚdhSaṃh, 2, 12, 192.2
  śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ //Kontext
ŚdhSaṃh, 2, 12, 192.2
  śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ //Kontext
ŚdhSaṃh, 2, 12, 194.1
  śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet /Kontext
ŚdhSaṃh, 2, 12, 206.1
  niṣkamātro harenmehānmehabaddho raso mahān /Kontext
ŚdhSaṃh, 2, 12, 207.2
  ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam //Kontext
ŚdhSaṃh, 2, 12, 214.2
  niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet //Kontext
ŚdhSaṃh, 2, 12, 221.2
  asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī //Kontext
ŚdhSaṃh, 2, 12, 226.2
  ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //Kontext
ŚdhSaṃh, 2, 12, 233.1
  sarvānvātavikārāṃstu nihantyākṣepakādikān /Kontext
ŚdhSaṃh, 2, 12, 238.2
  jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ //Kontext
ŚdhSaṃh, 2, 12, 252.1
  hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi /Kontext
ŚdhSaṃh, 2, 12, 259.1
  pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet /Kontext
ŚdhSaṃh, 2, 12, 286.2
  pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ //Kontext
ŚdhSaṃh, 2, 12, 287.2
  aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam //Kontext
ŚdhSaṃh, 2, 12, 288.2
  jayetsarvāmayānkālādidaṃ loharasāyanam //Kontext