Fundstellen

RArṇ, 10, 11.2
  cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //Kontext
RArṇ, 10, 18.1
  mathyamānasya kalkena sambhaveddhi gatitrayam /Kontext
RArṇ, 10, 22.2
  jāyate niścitaṃ bhadre tadā tasya gatitrayam //Kontext
RArṇ, 11, 2.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Kontext
RArṇ, 11, 77.1
  samajīrṇo bhaved bālo yauvanasthaścaturguṇam /Kontext
RArṇ, 11, 105.1
  mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /Kontext
RArṇ, 11, 174.2
  caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //Kontext
RArṇ, 11, 177.2
  marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet //Kontext
RArṇ, 12, 34.1
  mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet /Kontext
RArṇ, 12, 50.4
  tatkṣaṇājjāyate bandho rasasya rasakasya ca //Kontext
RArṇ, 12, 91.2
  jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //Kontext
RArṇ, 12, 195.1
  pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /Kontext
RArṇ, 12, 252.2
  pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //Kontext
RArṇ, 12, 252.2
  pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //Kontext
RArṇ, 13, 16.2
  abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ //Kontext
RArṇ, 14, 7.2
  ajīrṇe milite hemnā samāvartastu jāyate //Kontext
RArṇ, 14, 9.2
  triguṇena tu sūtena dvitīyā saṃkalī bhavet //Kontext
RArṇ, 14, 10.1
  ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet /Kontext
RArṇ, 14, 10.2
  daśaguṇena sūtena caturthī saṃkalī bhavet //Kontext
RArṇ, 14, 11.1
  pañcadaśaguṇeneśi pañcamī saṃkalī bhavet /Kontext
RArṇ, 14, 12.2
  ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī //Kontext
RArṇ, 15, 39.1
  sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam /Kontext
RArṇ, 15, 74.1
  akṣīṇo milate hemni samāvartastu jāyate /Kontext
RArṇ, 16, 22.2
  tatkṣepājjāyate devi viḍayogena jāraṇam //Kontext
RArṇ, 17, 158.0
  punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //Kontext
RArṇ, 4, 26.1
  vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /Kontext
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Kontext
RArṇ, 4, 27.1
  dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /Kontext
RArṇ, 5, 1.3
  yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //Kontext
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Kontext
RArṇ, 6, 60.2
  saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //Kontext
RArṇ, 7, 60.1
  evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ /Kontext
RArṇ, 8, 6.2
  rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //Kontext